पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

443 नानाथर्णवसंक्षेपे इत्याह रभसो ना तु सृदाकुः पावके मतः । गोत्रकृत्यृषिभेदे च शकुनौ तु द्वयोरयम् ॥ २००० ॥ क्ली तु तोये सेवनं तु क्लींवं स्यात् स्यूतिसेवयोः । अना तु सेवयत्यर्थे सेवना सेवकः पुनः ॥ २००१ ॥ स्यूते प्रसेवसंज्ञे ना त्रि तु सेवितरि स्मृतः । सेनानीस्तु पुमान् स्कन्दे त्रि तु सेनापतौ स्मृतः ॥ २००२ ॥ स्वेदनी तु स्त्रियां कन्दुसंज्ञभाण्डे नपि त्वदः | स्वित्तौ स्यात् स्वेदनं नप्त्री पुनः स्यात् स्वेदना तथा ॥ २००३ ॥ अर्थे स्वेदयतेरस्त्री पुनः स्याल्लवणोत्तमे । सैन्धवं पुंसि तु प्राहुर्धीमन्तस्तज्जयद्रथें ॥ २००४ ॥ द्वे त्वश्वेऽश्वप्रभेदे च सिन्धुदेशजमानुषे । क्ली तु वस्त्रे च जाले च राष्ट्रे चाह त्रिषु त्वयम् ॥ २००५ ॥ सिन्धुसम्बन्धिनि द्वे तु सैरिन्ध्रो मानुपान्तरे । दस्योरायोगवीजाते सैरिन्ध्री तु स्त्रियामियम् || २००६ ॥ परवेश्मस्थिता या स्त्री स्ववशा शिल्पकारिका । तस्यामथाह रभसो नामार्थज्ञानकोविदः ॥ २००७ ॥ तां स्त्रीमतल्लिकायां च सैकतं तु त्रिषु स्मृतम् । सिकतावति नप् तु स्यात् पुलिने सिकतामये || २००८ ॥ सैरिकस्तु पुमान् स्वर्गे त्रिस्तु सीरस्य योगिनि । सीरस्य वोढर्यपि च स्रोतस्वी त्वभिधेयवत् ॥ २००९ ॥ स्रोतोयुक्ते स्त्रियां तु स्यान्नद्यां स्रोतस्विनीत्यथ । सौवीरं काञ्जिके स्रोतोञ्जने बदरिकाफले ॥ २०१० ॥ पुमांस्तु गोपघोण्टायां सौवीरास्तु नृभूमनि । नीवृद्भेदेऽथ सौरभ्यं सौगन्ध्ये गुणगौरवे ॥ २०११ ॥