पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे पुंलिङ्गाध्यायः । श्वेतशिम्बौ च निप्पूतिक्रियायां रभसः पुनः । कडङ्गरे तथा प्राह पवने निर्विकल्पके ॥ ११२ ॥ निःस्रावणक्रियायां तु निःस्रावो भक्तमण्डके | निवेशस्तु विवाहे स्याच्छिचिरे च निवेशने ॥ ११३ ॥ निवेशनं च रचना स्थितिर्निषदनं तथा । निमेषोऽष्टादशांशे स्यात् काष्ठायाश्च निमीलने ॥ ११४ ॥ निक्षेपस्तु निधाने स्यात् तथोपनिधिसंज्ञके । द्रव्यभेदे परवशस्थापितेऽथ निषेधवाक् || ११५ ॥ प्रसोमदेववर्गस्य पञ्चमं साम्नि कीर्तिता । प्रतिषेधे निरोधस्तु रोधे संक्षयनाशयोः ॥ ११६ ।। निचोल: प्रच्छदपटे कञ्चुके निलयः पुनः । गृहे निलयने चाथ नियमः स्यान्नियन्त्रणे ॥ ११७ ॥ आज्ञायां च प्रतिज्ञायां व्रतनिश्चययोरपि । निवहस्तु समूहे स्याद् वायुम्कन्धान्तरेऽपि च ॥ ११८ ॥ निह्नवस्त्वपलापे स्याद् विश्वासे निकृतावपि । यादवस्तु सुविश्वासे नमस्कारेऽपि साञ्जलौ ।। ११९ ।। निग्रहो भर्त्सने सीम्नि रभसो बन्धनेऽपि च । निशीथस्त्वर्धरात्रे स्यात् प्रदोष कश्चिद्रब्रवीत् ॥ १२० ।। निकुम्भ: कुम्भकर्णस्य पुत्रे स्तम्बान्तरेऽपि च । नागदन्तीसमाख्येऽथ हिमानिलनिवारणे || १२१ ।। प्रावारभेदे निस्तारस्तुणीरे कश्चिद्रब्रवीत् । प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु || १२२ ॥ १. क. ग. घ. पाठः, २. 'नं' ख. पाठः, ३. 'श'क. ङ. पाठः