पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे पुंल्लिङ्गाध्यायः । वेगे च प्रणयस्तु स्याद् याच्ञायां सौहृदेऽपि च । विस्रम्भे स्यात् परिचये निर्माणे रभसः पुनः ॥ १३४ ॥ प्रसरे चाप्यभाषिष्ट प्रणवस्तु स्तुतावपि । ओङ्कारे प्रलयस्तु स्यान्मृत्यावस्पन्दनस्थितौ ॥ १३५ ॥ मूर्च्छायामपि कल्पान्ते श्लेषे चापि क्षयेऽपि च । प्रदरस्तु भवेद् भङ्गबाणयोः स्त्रीरुजान्तरे || १३६ ॥ रक्तस्रुत्यात्मके दीर्णौ प्रपञ्चस्तु विपर्यये । विस्तारे सञ्चये च स्यात् प्रवेष्टन्तु भुजे भवेत् ॥ १३७ ॥ गजस्य दन्तमूलाच्च करीर्याख्यात् परे भवेत् । प्रदेशेऽथ प्रकोष्ठः स्यादलिन्दे राजसद्मनाम् ॥ १३८ ॥ कक्ष्यान्तरे च हस्तस्य कफोणिमणिबन्धयोः | मध्ये चाथ प्रयोगः स्यात् सुरतर्णप्रतानयोः ॥ १३९ ॥ कर्मणां च विधौ चापि प्रयुक्तौ प्रेरणात्मनि । उच्चारितेषु शब्देषु शब्दस्योच्चारणेऽपि च ॥ १४० ॥ प्रदेशस्त्वेकदेशे स्यादुपदेशप्रदानयोः । प्रादेशेऽप्याह रभसः प्ररोहस्तु प्ररोहणे ॥ १४१ ॥ अङ्कुरेऽथ प्रतोदः स्यात् तोत्रे चापि प्रतोदने । सामप्रभेदयोश्चापि परीतेत्यृचि गीतयोः ॥ १४२ ॥ प्रसादस्तु प्रसत्तौ स्यात् स्वच्छत्वेऽप्यनुरोधने । काव्यालङ्कारभेदे च प्रभासस्तु प्रभासने ॥ १४३ ॥ तीर्थभेदे प्रचारस्तु प्रायशश्चरणे तथा । खड्गे चाथ प्रतापः स्यात् प्रभावभृशतापयोः ॥ १४४ ॥ प्रपातस्तु प्रपतने तथा सौप्तिकरोधसोः । गिरेर्भृगौ च प्रस्रावः पुनः प्रश्रुतिमूत्रयोः ॥ १४५ ॥ भक्तमण्डे प्रघाणस्तु तरुस्कन्धेऽप्यलिन्दके । प्रघणस्तु तथालिन्दे लोहमुद्गरयोः स्मृतः ॥ १४६ ॥ २३