पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ नानार्थार्णवसंक्षेपे प्रतिघस्तु प्रतिहतौ स्यात् क्रोधवधयोरपि । परिघस्त्वर्गले दण्डे परिघातास्त्रयोरपि ॥ १४७ ॥ कालयोगविशेषे च मूढगर्भे च मुद्गरे । पराकस्तु द्वादशाहोपवासात्मव्रतान्तरे ॥ १४८ ॥ अहीनऋतुभेदानां त्रिरात्राणां तथा क्वचित् । दूरे खड्गे परागस्तु पुष्परेणौ रजस्यपि ॥ १४९ ॥ स्नानीयादौ च रभसस्त्वद्रिभेदोपरागयोः । विख्यातौ चाथ सम्प्रोक्तः पर्यायोऽवसरे क्रमे ॥ १५० ॥ सामस्तोत्रगतस्तोमतृतीयांशेऽप्यथ स्मृतः । पर्यस्तिकायां खट्टायां पर्यङ्कः स्याच्चतुर्ष्वपि ॥ १५१ ॥ ज्ञेय आसनभेदेषु पर्जन्यस्तु पुरन्दरे । गर्जदभ्रेऽभ्रनिनदे वास्तुदेवान्तरे तथा ॥ १५२ ॥ अस्त्रयन्त्रे पर्वतस्तु मुनिभेदे गिरावपि । मेघेऽप्यथ पटीर: स्यात् कन्दर्पे चापि चन्दने ॥ १५३ ॥ कन्दरे त्वपरे चाहुः पत्सलस्तु प्रकीर्तितः । प्रहारेऽन्यैः प्रहासेऽन्यैः पणवस्त्वपि डिण्डिमे ॥ १५४ ॥ गजस्कन्धेऽप्यथो चारे प्रणिधिः प्रार्थनेऽपि च । प्रणिधाने च रभसः प्राहार्धश्लोकमुत्तरम् ॥ १५५ ॥ खड्गधेनुदले फेने परञ्जस्तैलपत्रके । परिधिर्यज्ञियतरोः : शाखायामुपसूर्यके ॥ १५६ ॥ प्राकारे दृश्यते चापि षट्सु शुक्रियसामसु । परिधानक्रियायां च परशुस्तु परश्वथे ॥ १५७ ॥ + पद्मार्धपद्मनिगूढचरणपादोपवेशात्मकेषु । + 'यन्त्र' इति स्यात् । 'परजस्तैलयन्त्रे स्याच्छुरिकाफलफेनयोः' इति मेदिनी ।