पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानाथर्णवसंक्षेपे विष्कम्भः प्रतिबन्धे च प्रतिबन्धस्य साधने । अर्गलादौ मूढगर्भभेदयोः शस्त्रदार्ययोः ॥ १९२ ॥ कूपकाङ्गप्रभेदे च कालयोगान्तरे तथा । विस्तारे चाथ विष्टम्भः प्रतिबन्धे प्रकीर्तितः ॥ १९३ ॥ महावैराजनाम्नश्च साम्नः प्रस्तावभक्तितः । परेषु दशसु स्तोभेष्वथ क्रान्तौ च विक्रमः ॥ १९४ ॥ तथैव शक्तिसम्पत्तौ क्षान्तौ च रभसोऽपठीत् । विष्टरस्त्वासने वृक्षे दर्भमुष्टौ च भाषितः ॥ १९५ ॥ रभसस्त्वाह विस्तारं विस्तृतिस्तम्बयोरथ | विपाकः पचने स्वेदे विरुद्धे कर्मणः फले ॥ १९६ ।। विस्मयस्त्वद्भुते दर्पे विशयस्त्वपि संशये । वे (श्या ? श्चा)पि शयने ज्ञेयो विषयस्त्वपि गोचरे || १९७ ॥ देशे रूपरसादौ च तथा स्यान्नित्यसेविते । पृथक् तु रभसः प्राह देशाजनपदेऽप्यमुम् ॥ १९८ ॥ विदुलस्तु भवेदम्बुवेतसे वेतसेऽप्यथ । विद्रुमः पादपे च स्याद् प्रवालेऽप्यजयः पुनः ॥ १९९ ।। ब्रूते किसलये चापि तथैव मणिभूरुहे । विलम्बस्त्वपरैरुक्तो विषभेदे विलम्बके ॥ २०० ॥ विटङ्क: पादपाङ्गे च गृहस्यावयवेऽपि च । विसर्गस्तु परित्यागे पुरीषेऽथ विवेकवाक् ॥ २०१ ॥ पृथक्कारे पृथग्भावे जलद्रोण्यां विचारणे । विश्लेषस्तु पृथक्कारे विरहेऽथ विलासवाक् ॥ २०२ ॥ लीलायां भावभेदे च स च स्याच्छ्लिष्टविक्रिया | विकुस्रस्तु समुद्रे च चन्द्रे चाथ विकारवाक् ॥ २०३ ॥

  • 'खेदे' इति तु मेदिनी ।