पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे पुंल्लिङ्गाध्यायः । रोगे चाप्यन्यथाभावे विवधस्तूदितः पथि । पर्याहारे च भारे च विश्वप्सा त्वन्तरेऽनिले ॥ २०४ ॥ पुरन्दरेऽथ विश्वात्मा विरिञ्चेऽपि च भास्करे । वीवधस्तु भवेन्मार्गे स्यात् पर्याहारभारयोः २०५॥ वीकाशस्तु रहस्युक्तः प्रकाशे वृषभः पुनः । उक्ष्णि श्रेष्ठेऽथ वृत्तान्तः प्रकारे कार्त्स्न्यवार्तयोः ॥ २०६ ॥ भवेत् प्रकरणे चाथ भल्लाते स्याद् वृषाङ्कवाक् । महादेवेऽथ वेशन्तः पल्वलाकाशयोरथ ॥ २०७॥ वैकुण्ठः केशवे शक्रे शपथस्तु सुतादिभिः । शपने कार आक्रोशे शमथः पुनरप्सु च ॥ २०८ ॥ शान्तौ चाप्याश्रमपदे श्वयीचित्तु निशाकरे | श्वयथौ च शिखण्डस्तु चूडायां बर्हिबर्हके ॥ २०९ ॥ श्रीवत्सः श्रीपतौ तस्य लाञ्छनेऽप्यथ शार्ङ्गिणि । श्रीपिष्टाख्ये च निर्यासे श्रीवासो वसतौ श्रियः ॥ २१० ॥ श्रीगर्भस्तु श्रियो गर्भे खड्गे श्रीह्रदवाक् पुनः । ह्रदे श्रियः प्रपायां च श्रीकण्ठस्तु महेश्वरे ॥ २११ ॥ द्वितीयमर्थमाचष्टे रभसः कुरुजाङ्गले । इत्येवमथ शुद्धान्तो गुह्ये कक्ष्यान्तरे तथा ॥ २१२ ॥ अन्तःपुरे च जानीयादथ विद्याद् विचक्षणः । सम्भवः कारणोत्पत्त्योः सङ्केते सङ्गमेऽपि च ॥ २१३ ॥ मात्यर्थे मापयत्यर्थे तौ चार्थी सद्भिरीरितौ । अकर्मको मातिधातुः प्रस्थादीनां घटादिषु ॥ २१४ ॥ प्रवर्ततेऽन्तर्भावेऽसौ सम्भूत इति सूत्रगः । सकर्मको मापयतिः स्थाल्याद्याधारवस्तुना ॥ २१५ ।। 'क' ग. पाठ:. २. 'ते' क. पाठः ३. 'ची तु' ग. घ. क. पाठः, २९