पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

40 अथ त्र्यक्षरकाण्डे नपुंसकलिङ्गाध्यायः । अयनं निलये मार्गे सूर्योदग्दक्षिणागतौ । स्यात् सांवत्सरिकाद्येषु सत्राख्यऋतुकर्मसु ॥ १ ॥ एषां प्रयोगभेदे च गतिमात्रे च दृश्यते । अम्बरं वाससि व्योम्नि सुगन्धिद्रव्यकान्तरे ॥ २ ॥ अंशुकं वस्त्रमात्रे च सूक्ष्मवस्त्रोत्तरीययोः । अलकं त्वनृते च स्यादप्रियेऽथो अनूकवाक् ॥ ३ ॥ शीलेऽन्वये च प्राण्यङ्गभेदे कण्ठसमीपगे । अवनं रक्षणे तृप्तौ याचनादिष्वपि स्मरेत् || ४ || अञ्चनं त्वर्चने गत्यामड्डनं त्यड्डने भवेत् । अर्थे सोऽप्यतियोगः स्याच्छस्त्राणां च निवारणे ॥ ५ ॥ वेत्रादिरचिते खेटभेदेऽथाशनमोदने । भुक्तौ च व्यापने चाथो अकुलं जलपोतयोः ॥ ६॥ अपत्यं तु भवेत् तोके सामगानां च विश्रुते । आरण्यके सामभेदे ‘उच्चतेजे' त्यृचि स्थिते ॥ ७ ॥ आस्पदं तु भवेत् कृत्ये स्थाने चालानवाक् पुनः । आदाने स्तम्भमात्रे च बन्धनार्थे च हस्तिनाम् ॥ ८ ॥ स्तम्भ आदानवाक् तु स्याद् ग्रहणे चोत्तरायणे । आधानं तु निधाने स्यात् त्रेताग्न्याधान एव च ॥ ९ ॥ आपानं तु सुरापानगोष्ठ्यामाकृष्य पानके । आयानं त्वश्वभूषायामागतौ वचने पुनः ॥ १० ॥ आख्यानं स्यात् कथायां च स्यादाराग्रं त्विषोर्भवेत् । अग्रे तथाग्र आराया इन्द्रियं धनरेतसोः ॥ ११ ॥ 'बि' क. पाठ:.