पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नपुंसकलिङ्गाध्यायः । स्यात् कुत्राणं तु कुण्डे च शिक्ये चाथ कृपीटवाक् । उदरे सलिले चाथ ध्वजे चोपनिमन्त्रणे ॥ २४ ॥ केतनं स्यादकार्ये च चापे कृत्येऽथ कैतवम् । द्यूते च कपटे चाथ कैवल्यं मोक्ष एव च ॥ २५ ॥ केवलत्वेऽथ कोदण्डं वेणुचापे धनुष्यपि । चापे चतुररत्नौ च कौतुकं तु कुतूहले ॥ २६ ॥ मङ्गले विषयाभोगे कामे ख्याते तथैव च । हस्तसूत्रेऽथ कौपीनं गुह्ये चाकार्य एव च ॥ २७ ॥ केचित् कक्षापुटेऽप्याहुश्चीरे त्वन्येऽध्यगीषत | स्यात् कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम् ॥ २८ ॥ अपवादे कुलीनत्वे ग्रहणं त्विन्दुसूर्ययोः | उपरागे चोपलब्धौ वन्द्यादानादरेषु च ॥ २९ ॥ प्रत्यये गैरिकं तु स्यात् पीतधातौ च हेम्नि च । गोपुरं तु पुरद्वारे द्वारमात्रे तथैव च ॥ ३० ॥ मुस्ताभेदे च कैवर्तिमुस्तकाख्येऽथ गोरुतम् । गवां रुते च गव्यूतौ गोशीर्षं त्वपि चन्दने ॥ ३१ ॥ ताम्रसारे गवां मूर्ध्नि चमकं तु प्रकीर्तितम् । हीबेरेऽपि यजुर्मन्त्राध्यायभेदेऽथ चामरम् ॥ ३२ ॥ प्रकीर्णके च हीबेरे छदनं तु तरुच्छदे । पक्षिपक्षेऽथ जघनं स्त्रीकट्याः पूर्वभागके ॥ ३३ ॥ कटिमात्रे परे पश्चाद्धागे कस्यापि वस्तुनः | जयनं तु रथादीनां सन्नाहे विजयेऽपि च ॥ ३४ ॥ अश्वचर्मणि तु प्राह रभसोऽथ जनित्ववाक् । कुले द्यावापृथिव्योश्च मातापित्रोश्च कीर्तिता ॥ ३५ ॥ १. 'कू' ख... पाठ: