पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

४८ नानार्थार्णवसंक्षेपे बाह्ये स्वीये प्रतिभुवि नृनपोस्त्वन्तरात्मनि । अर्जुनस्तु पुमान् कार्तवीर्ये मध्यमपाण्डवे ॥ १२ ॥ मातुरेकसुते शौक्लये यमे दृष्टिरुजान्तरे । ककुभाख्यद्रुमे क्ली तु तृणे रूपे च हेम्नि च ॥ १३ ॥ स्त्रियां तु सुरभौ रात्रावुषस्यप्यापगान्तरे । बाहुदाख्येऽर्जुनी च स्यात् त्रि तु स्यादप्रयशुक्लयोः ॥ १४ ॥ रभसस्तु द्वयोराह केकिनि क्ली तु दृग्रुजि । अरिष्टस्तु पुमान् निम्बे फेनिलाख्ये महीरुहे ॥ १५ ॥ लशुने दैत्यभेदे च कृष्णेन विनिपातिते । स्याद् दंशबन्धने चाथ क्लीबं मरणलाञ्छने ॥ १६ ॥ अप्यारण्यकयोः साम्नोः ‘पवित्रं त'ऋगुत्थयोः | अशुभे च शुभे वर्णविकारे सज्जनः पुनः ॥ १७ ॥ अञ्जनाभे वर्ण इति निकार इति चापठीत् । सुरायां सूतिकागेहे स्त्रियां त्वेकोऽपठीद् भिषक् ॥ १८ ॥ कटुकानागबलयोस्तत्रे तु नृनपोस्तथा । भेषजद्रवभेदे च द्वे तु काके त्रिषु त्वयम् ॥ १९ ॥ अहिंसिते तथा व्याधिनिर्मुक्ते निरुपद्रवे । अदृष्टं वह्नितोयादिदैवभीतौ महीभुजाम् ॥ २० ॥ क्ली त्रि त्वनीक्षितेऽथ स्यादक्षतं क्लीबलिङ्गकम् | धान्येऽपि तण्डुलेऽथ स्त्रीनपोर्लाजेषु ना यवे ॥ २१ ॥ अन्यस्मिंस्तु क्षतात् त्रि स्यादक्षितं तु जले नपि । सङ्ख्याविशेषे चान्यस्मिन् क्षितात् त्रि स्यादथाच्युतः ॥ २२ ॥ पुमान् विष्णौ त्रिषु पुनश्च्युतादन्यत्र वस्तुनि | अन्तस्था तु स्त्रियां प्रोक्ता यरलेषु वकारके ॥ २३ ॥

+कान्तोऽयम् । विबन्तस्तु विश्वपावत् पुंसि बोद्धव्यः ।