पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । पार्वत्यां त्वद्रिजा स्त्री स्यात् क्ली शिलाजतुनामानि । धातुभेदे त्रिषु पुनरगिजाते नपि त्वदः ॥ ४८ ॥ शिलाजतुन्यश्मजं स्यादश्मजाते पुनस्त्रिषु । अनीकं तु नृशण्डे स्यात् सेनायां समरेऽपि च ॥ ४९ ॥ बाणावयवभेदे चाप्यथानूकं नपुंसकम् । देहावयवभेदे च शीले चान्वय एव च ॥ ५० ॥ गते जन्मनि नाथ स्यादनूपो महिषे द्वयोः । जलप्राये तु देशे त्रिरथाहीनो नृलिङ्गकः ॥ ११ ॥ द्विरात्रादिषु यज्ञेषु प्राक् त्रयोदशरात्रतः । अथ त्रिषु स्यादन्यूने स्यादहीनामिनेऽपि च ॥ १२ ॥ अक्षीवं त्वब्धिजे क्लीवं लवणे ना तु शिग्रुके । अमत्ते तु त्रिरमतः पुनर्मृत्यौ नृलिङ्गकः ॥ १३ ॥ द्वे तु मर्त्येऽधरस्तु स्यादोष्ठे पुंस्यथ भेद्यवत् । अवाचीने च हीने की त्वध्वरं खे मखे तु ना ॥ १४ ॥ अत्वरस्तु त्वराहीने त्रि द्वे तु महिषे स्मृतः । अधृष्या तु नदीभेदे स्त्री त्रिषु त्वप्रवृष्यके ॥ ५५ ॥ नाद्भुतो वैश्वदेवाग्नौ महदाश्चर्ययोस्त्रिषु । अखातं क्ली देवखातजलाधारेऽथ भेद्यवत् ॥ १६ ॥ खातादन्यत्र पुंल्लिङ्गस्त्वपायोऽपगमे तथा । पलायनेऽथापेताये त्रिरपाङ्गः पुनः पुमान् ॥ ५७ ॥ नेत्रान्तेऽपगताङ्गे तु त्रिरलिङ्गं तु नप्यदः | प्रधानाख्ये साङ्ख्यतत्त्वे निर्लिङ्गे त्वभिधेयवत् ॥ १८ ॥ त्रिस्त्वनङ्गोऽङ्गरहिते क्ली तु व्योम्नि स्मरे तु ना । अङ्गनाशब्द आख्यातः कल्याणाङ्गयां स्त्रियां स्त्रियाम् ॥ १९ ॥ १. 'ना' ख. पाठः