पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

नामार्थार्णवसंक्षेपे गतिप्राङ्गणयोस्त्वन्ये कथयन्त्यङ्गनं बुधाः । ग्रन्थावच्छेदभेदे तु नाध्यायोऽध्ययनेऽपि च ॥ ६० ।। ध्यातुरन्यत्र तु त्रिः स्यादव्यथा तु स्त्रियामियम् । हरीतक्यां स्तम्बभेदे यस्याख्या पद्मचारिणी ॥ ६१ ॥ महाश्रावणिकायां च वैद्यः कश्चिद्भाषत । पीतझिण्ट्यां तु पुंस्येष निर्व्यथे त्वभिधेयवत् || ६२ || पन्नगेऽपि पठत्येनं रभसस्तद् विचार्यताम् । अश्वत्थस्तु नृलिङ्गः स्याद् वृक्षे पिप्पलसंज्ञके || ६३ ॥ अश्विनीसंज्ञनक्षत्रे स्यान्मुहूर्तान्तरेऽपि च । पौर्णमास्यां त्वाश्वयुज्यामश्वत्था स्यात् स्त्रियामियम् ॥ ६४ ॥ अशोकः पुंसि कङ्केलिसंज्ञवृक्षे स्त्रियां पुनः । अशोका कटुरोहिण्यां वीतशोके तु भेद्यवत् ॥ ६५ ॥ पथ्याविडङ्गयोः स्त्री स्यादमोघा सफले त्रिषु । अर्शोघ्नः सूरणे पुंसि तक्रे तु स्यान्नपुंसकम् ॥ १६ ॥ अर्शोघ्नी मुसलीसंज्ञस्तम्बे स्त्री भेद्यवत् पुनः । अर्शसो घातकेऽथ स्यादयोगः पुंसि कीर्तितः ॥ ६७ ।। वियोगे विधुरे तु त्रिर्योगहीनेऽपि लोहगे । 7 अन्तिका तु स्त्रियां चुल्लयां समीपे भेद्यलिङ्गिका ॥ ६८ ॥ अण्डजस्तु द्वयोर्मत्स्ये कृकलासपतत्त्रिणोः । स्त्री त्वण्डजा स्यात् कस्तूर्यामण्डजाते पुनस्त्रिषु ॥ १९ ॥ अब्धिजा तु स्त्रियां लक्ष्म्यां भेद्यवत् तु समुद्रजे । अञ्जनः पुंसि वरुणदिग्गजेऽथाञ्जना स्त्रियाम् ॥ ७० ॥ हालाहलाख्यजन्तौ स्याद् जनन्यां च हनूमतः । लेप्यनार्यां तु रभस ईदन्तामाह चाञ्जनीम् ॥ ७९ ॥ १. 'ज्ञ' ख. ग. पाठः.