पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः | क्ली त्वनक्तिक्रियायां स्यान्नेत्रसंस्कारवस्तुनि । रसाञ्जने च रभसा विदापरादिदमब्रवीत् ॥ ५२ ॥ नपूस्त्रियोस्त्वञ्नयत्यथं त्रिषु त्वञ्जनसाधने | अम्बुजे पङ्कजे क्लीवं पुंस्यपि स्माह वाक्पतिः ॥ ७६ ॥ अनाप्तत्वादनादययं तदू ना निनचुख्यङ्कयाः | अग्बुजा तु लियां लक्ष्म्यामाति क्रचित्‌ त्रिपु सद्‌: | ५५ ॥ जरजाते नपि त्व सङ्भुयामदे च मद्री | कोटेरारभ्य याः सङ्काः क्रमाद्‌ द्ररगुणोत्तराः | ७५ ॥ सप्तमी तायु या सङ्खया सा ्ेयाथाङ्कज; सर्‌ |

केशे चनाद्रेतुपत्रङ्री घु रगेऽपि शोभिते ॥ ५६॥

्रि्खङ्गजातेऽथावरदललिर्निरथकवानि च । अर्नन्यबन्येऽबन्धे तु ऋविऽथ म्यान्‌ न्ियामियम्‌ ॥ ५७] अपण गिरिजायां म्यान्‌ पणीत तु भन्रवन्‌ |

असना ना पीनमाखसंजरक्ष नपि स्वः | ७८ ॥

क्षपणे गतिदीप्त्योश्च म्वादादनिऽप्यथाजकः |

सिते करिज्जरे पुमि स्याद्राजेयिततरि त्रिषु ॥ ५९ | अरूढस्तु यच पुंसि त्रिधु सङकृतराहण ।

रूढादन्यत्र चास्थानं पुनल्लिपु जलाश्रये | ८० ॥

अगाधे सखान्टानि च ङ्की तु सानात्‌ परत्र च| अङ्गलोऽखी तियगषटयवमाने पुमांस्तु सः ॥ ८१ ।पक्षिलखामिसंज्ञषावड्गुष्ठऽधत्थपादयप

हषेनन्दी तु पयायमङ्गुररिमिमामनत्‌ ॥ ८२ ॥


दं ्निरनथः य. २. 'नद्धऽपबद्रे वुःस, द. पाठः, ३. "निः क. पाटः.

४, कग, पट

कनि" पीति ि

[प “पीनः

† श्वाविलः पक्षिलस्वामी मदरनागोऽदुलोऽपि च' (प. ९६. छो, १५९) इति बात्स्यायने

वजयन्ती