पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

५४ नानार्थार्णवसंक्षेपे अङ्गारस्तु पुमान् भौमे स्यादुष्णगुण एव च । त्रिस्तु तद्वति निर्वाणज्वाले त्वग्नौ नृशण्डयोः || ८३ ॥ निर्वाणाग्नाविन्धने च स्यात् त्वपानं गुदेऽपि च । वृषणे च पुमांस्तु स्याच्छारीरपवनान्तरे || ८४ || आरण्यके सामभेदेऽप्यथ स्यादक्षयो नरि । विष्णोरकारवाच्यस्य गृहादौ च त्रिषु त्वयम् ॥ ८५ ॥ क्षयहीनेऽष्टका तु स्त्री मार्गशीर्ष्याः परत्र या । तामिस्राष्टमिकास्तिस्रस्तासु तासु च कर्म यत् ॥ ८६ ॥ पितॄनुद्दिश्य कर्तव्यं तत्र च क्ली तु सूत्रके । अष्टावयवके त्रिस्तु तस्याध्येतरि यस्य च ॥ ८७ ॥ सङ्घस्यावयवा अष्टौ तस्मिन्नध्ययनस्य च । यस्याष्टावृत्तयस्तस्मिन्नष्टमी तु स्त्रियामियम् || ८८ ॥ तिथौ रुद्रस्याष्टमं स्यादष्टानां पूरणे त्रिषु । अम्बकं नयने क्लीबं पार्वत्यां त्वम्बिका स्त्रियाम् ॥ ८९ ॥ जनन्यामपि शब्दज्ञः पुनर्ब्रूते धनञ्जयः । स्त्रीमात्रे चाप्यथागाधमतलस्पर्शवारिणि ॥ ९० ॥ त्रिः क्ली तु विवरेऽहार्यः पुनर्ना धरणीधरे । अहर्तव्ये पुनस्त्रि स्यादभ्यासो गुणने पुमान् ॥ ९१ ॥ द्विरुक्तधातुपूर्वार्धेऽप्यभीतस्त्रिस्तुं निर्भये । अम्लानस्तु पुमान् पुष्पस्तम्बे यस्य महासहा ॥ ९२ ॥ इति संज्ञान्तरं तस्य पुनः पुष्पे नपुंसकम् । त्रिस्त्वम्लानवति त्रिस्तु स्यादभीकश्च निर्भये ॥ ९३ ॥ १. 'तु' ङ. पाठः

  • अभिगत इत्यर्थान्तरं तु प्रसिद्धमेव ।