पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

५६ नानार्थार्णवसंक्षेपे अगस्त्यस्तु पुमान् कुम्भसम्भवे स्यान्महामुनौ । अगस्तिसंज्ञवृक्षे च क्लीत्वस्य फलपुष्पयोः ॥ १०५॥ अजन्यं क्लीवमुत्पाते जन्यहीने तु तत् त्रिषु । अरालो यक्षधूपाख्यनिर्यासे पुंसि कीर्तितः ॥ १०६ ।। नटानां हस्तविन्यासभेदे भुग्ने तु भेद्यवत् । अतिप्रमाणकाये तु गजभेदे द्वयोरयम् ॥ १०७ ॥ अलातमुल्मुके (क्लीव)मनात्ते त्वभिधेयवत् । अङ्गदं नपि केयूरे वालिपुत्रे तु पुंस्ययम् ॥ १०८ ॥ रभसो वामनाख्यस्य दिग्गजस्याह योपिति । अर्दनं तु गतौ क्लीबं याचने चापरे पुनः ॥ १०९ ।। अर्दना याचने स्त्रीत्वे हिंसायां त्वर्दना न ना । अपटी स्त्री काण्डपटे पटहीने तु भेद्यवत् ॥ ११० ॥ तत्रापि च स्त्रियां वृत्तिर्यदा स्यादपटा तदा । अवटस्तु पुमान् गर्ते कृपे मानान्तरेऽपि च ॥ १११ ॥ चतुर्विंशत्यङ्गुलके वटहीने तु स त्रिषु । अगमस्तु गिरौ वृक्षे गतिहीने तु भेद्यवत् ॥ ११२ ॥ अनृतं तु कृषौ क्लीबमसत्ये(तु च) त्रिषु त्वदः । असत्ययुक्तेऽप्यनृतेऽप्यपुंस्त्वे त्वनृता स्त्रियाम् ॥ ११३ ॥ असुरस्तु पुमान् मेघे वास्तुदेवान्तरेऽपि च । कोष्ठपङ्क्तौ पश्चिमायां षष्ठे दक्षिणतः स्थिते || ११४ ॥ द्वे तु दैत्ये गजे च क्ली पुनः कांस्याख्यलोहके । असितस्तु पुमान् ज्ञेय इक्ष्वाकुकुलजे नृपे ॥ ११५ ॥ १. 'के मत्ते निचाते (१) त्व' ख. ग. पाठः. २. 'घु' क. ख. ङ. पाठ: ३. 'प्य' क. ग. पाठ:.