पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । अरणिः पुंस्त्रियोर्यज्ञवह्निमन्थनकाष्ठयोः । ना मुहुर्वचने स्त्री तु या कन्या निःस्पृहा खतः ।। १४० ॥ अविवाह्या भवेत् तस्यामथ स्यादङ्कतिः पुमान् । वायौ प्रजापतौ च स्त्रीलिङ्गस्त्वर्थान्तरेऽस्त्ययम् ॥ १४१ ॥ इति बह्वादिपाठेन विज्ञेयमथ नाञ्चतिः । अग्नावर्थान्तरे त्वस्ति स्त्रीलिङ्ग इति निश्चयः ॥ १४२ ॥ बह्लादिपाठादेवास्य स्यादथो अंहतिः स्त्रियाम् । दाने व्याधौ च पिशिते पुंल्लिङ्गस्त्वहिधातुके || १४३ ॥ अमतिस्त्वमिधातौ ना द्वयोस्त्वाहुर्विचक्षणाः । छागचातकयोर्लिङ्गं त्वस्माभिर्नैव निश्चितम् ॥ १४४ ॥ रूपे प्रावृषि च त्रिस्तु निर्मतावरतिस्तु ना । असुखक्रोधयोस्त्रिस्तु रतिहीनेऽदितिः पुनः ॥ १४५ ॥ ज्ञेया शैलेन्द्रकन्यायां पृथिव्यामपि सूरिभिः । देवमातरि गोवाचोर्होमार्थसमिदुक्षणे ॥ १४६ ॥ द्यावापृथिव्योस्त्वादितिः स्त्री त्रिस्तु दितिवर्जिते । अगस्तिस्तु पुमान् कुम्भसम्भवे मुनिपुङ्गवे ॥ १४७ ॥ अगस्त्यवृक्षे च क्ली तु स्यात् तस्य फलपुष्पयोः । अवन्तिर्ना राजभेदे नीवृद्भेदे च भूम्नि च ॥ १४८ ॥ स्त्रियां त्ववन्तिराजस्य स्यादवन्ती स्त्र्यपत्यके । उज्जयिन्याख्यनगरेऽप्यततिस्तु पथि स्त्रियाम् ॥ १४९ ॥ पुमांस्त्वततिधातौ स्यादतिथिस्तु पुमानयम् । कुशस्य तनयेऽपि स्यात् तथैव गृहमागते ।। १५० ॥ अबन्धौ भोक्तुकामे च तिथिहीने तु भेद्यवत् । अरत्निः पुंस्त्रियोर्हस्ते सप्रकोष्ठतताङ्गुलौ ॥ १५१ ॥ १. 'लेपने' क. पाठः २. 'स्त्वं' ख. ग. ह. पाठः,