पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्वायः।

सम्बन्धिनि त्वदो श्ऽश्विन्या अश्विनोध्यापि भेद्यवत्‌ । अथ प्रचक्षते धाराः स्यादावन्त्यः पुमात्मजे ॥ १८८ ॥ अवन्तिराजस्य पुमान्‌ मर्त्यजात्यन्तरे पुनः । विप्रपूर्वकविप्रस्त्रीजाते व्रात्याद्‌ द्वयोभवेत्‌ ॥ १८९ ॥ आहतं तु त्रिषु ज्ञेयं ताडिते गुणितेऽपि च | मृषाथेके च वाक्येऽथ ताडने गुणने च नप्‌ ॥ १९० ॥ आत्मजो मन्मथे पुंसि रुधिरे क्ली मनस्यापि । द्वे तु पत्रे स्वजेतु त्रिरायुधं तु जले नपि ॥ १९१ ॥ पुन्नपुंसकयोः शस्त्रे स्यादथार्द्रकरमस्त्रियाम्‌ । श्रृङ्गिबेराख्यकन्दे स्यादथ स्याद्‌ भेद्यलिङ्गकम्‌ ॥ १९२ ॥ आद्रासंज्ञकनक्षत्रयुक्तकारोद्धषेऽथ नप्‌ । आतेवं रजापि सीणां पुष्पे च रभसोऽपठीत्‌ ॥ १९३ ॥ वस्तुमात्रे व्वतूर्ये स्याद्‌ भेयणिङ्गमिति स्मृतम्‌ । यस्य प्रास ऋतुः कारस्तस्मिश्याथ नपुंसकम्‌ ॥ १९४ ॥ आषेभं साममेदे स्यात्‌ त्रिषु त्वृषभयोगिनि । आनद्धं सुरजाचेषु वाचेषु छीवलिङ्गकम्‌ | १९५९ ॥ बद्धे तु मेयरिङ्ञः स्यादिति शब्दविदो विदुः । आसक्तमन्धकारे छी तरि त्वासज्नकमंणि ॥ १९६ ॥ आयसं स्वयसि श्रीवमयःसम्बन्धिनि त्रिषु | आविकस्तु चृशिङ्गः स्मादाधेरोमजकम्बर ॥ १९७ ॥ अविसम्बन्धिनि तरिः स्यादाप्रीत^स्तु इयोरयम्‌ । मलजास्यन्तरे विप्रादुमखीजनिते त्रि तु ॥ १९८ ॥



नव्रीः ग. पाठः

तनक 1 ५ भ +

शविग्रादातव्रेतसुम्री" (प. ५२. शो. ५) इति तु वेजयन्ती ।