पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । चुल्ल्यामुद्गमने च त्रिः पुनः स्यादुद्गते तथा । उष्णीषमस्त्री मकुटे शिरोवेष्टेऽप्यथ द्वयोः ॥ २५६ ।। उच्छीतष्टिट्टिभे स्वप्ने पुनर्नाथोपबर्हणे । उच्छीर्षं क्ली त्रिषु पुनरुन्मूर्धनि पुमान् पुनः ॥ २५७ ॥ उदारः काककङ्गौ स्यात् त्रिस्त्वग्राम्यमहात्मनोः । दानशौण्डेषु चैतेषु स्त्र्यर्थे वृत्तिर्यदा तदा ॥ २५८ ॥ उदारा चाप्युदारी चेत्येवं रूपद्वयं भवेत् । उदरं तु न ना ज्ञेयं जठरे क्ली तु संयुगे ॥ २५९ ॥ उद्दामो वरुणे पुंसि त्रिषु तु स्याद् विशृङ्खले । उल्लोलः पुंसि कल्लोले भृशकोले तु भेद्यवत् ॥ २६० ॥ उन्मत्तः पुंसि धुर्धूरे तत्फले क्ली त्रिषु त्वम्। उन्माद(स्त्रिषु?यति) पूगस्य पुनः क्लीबं फले भवेत् ॥ २६१ ॥ उद्वेगमिति सिंहोक्तं वैजयन्त्यां तु खण्डिते । पूगस्य फल इत्युक्तं पुमांस्तूद्वेजने त्रि तु ॥ २६२ ॥ भवेदुद्गतवेगादावुष्णिका तु स्त्रियामियम् । यवाग्वामुष्णकस्तु त्रिर्दक्षे क्लीवं तु चेतसि ॥ २६३ ॥ उच्चलं चापभेदे च त्रिषु तूच्चलितर्यदः । उद्धर्षस्तु महे पुंसि त्रिषु तूत्कटहर्षके ॥ २६४ ॥ उन्मदस्तु पुमाञ्छूर्पे कच्छपे तु द्वयोरयम् । उत्सृष्टस्त्रिषु दत्ते स्यात् त्यक्ते चाथ नृलिङ्गकः ॥ २६५ ॥ शाकजातिविशेषस्य मारिषाख्यस्य भेदके । देवमारिषसंज्ञेऽथो उन्माथः पाशयत्रके ॥ २६६ ॥ ना हिंसायामथोन्मार्गे त्रिः स्रुवे चाजयोऽब्रवीत् । उत्साहोऽध्यवसाये ना सूत्रे च रभसोऽब्रवीत् ॥ २६७ ॥ १. 'च्छि' क. ङ. पाठ: २. 'शं' क ग. ह. पाठ:. ३. 'गे स्यात् पु' ख. पाठः. ४. 'ध्रु' ख. ग. ड. पाठः ५. 'हो व्यव' क. ख. ग. पाठ:.