पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

७० नानार्थार्णवसंक्षेपे उत्साहा तु स्त्रियामुक्ता वैजयन्त्यां मनीषिणा । आरकूटाह्वये लोहभेदेऽथोत्कीर्ण इत्ययम् ॥ २३८ ॥ जलाशयविशेषे ना पुरीसंज्ञेऽथ स त्रिषु । भवेदुल्लिखितेऽथायम्(?)उपेन्द्रस्तु पुमानयम् ॥ २६९ ॥ विष्णावुपगते त्विन्द्रं त्रिरथो उच्छुनः पुमान् । वैशाखमासे त्रिषु तु स्यादुद्गतगुनादिके || २७० ॥ उद्गता विषमे वृत्तविशेषे स्त्री त्रि तूत्सवे । उत्पिबो द्वे चकोराख्यपक्षिण्युत्पातरि त्रिषु ॥ २७१ ॥ उत्करस्तु पुमान् पुञ्जे यज्ञभूमेश्च कुत्रचित् । प्रदेशभेदे त्रिषु तु स्यादुद्गतकरादिके || २७२ || उत्कटं तु भवेत् क्लीबं योगिनामासनान्तरे । उद्भटक्षीबयोस्तु त्रिरुदीच्यं तु नपुंसकम् ॥ २७३ ॥ ह्रीबेरे त्रिः पुनरुदग्भवादौ स्यात् पुमान् पुनः । उल्लम्बने स्यादुद्धन्धो मर्त्यजात्यन्तरे पुनः ॥ २७४ ॥ खनकात् क्षुत्रियाजाते द्वे उत्तप्तं तु नप्यदः । शुष्कमांसे त्रिषु पुनस्तप्ते दीप्तेऽप्यथो पुमान् ॥ २७५ ॥ उर्वारुश्चिद्धिटे स्त्री तु कर्कट्यामेतयोः पुनः । फले क्लीबमथोद्गाता पुमान् स्यादृत्विगन्तरे ॥ २७६ ॥ उच्चैर्गातरि तु त्रि स्यादुन्नेता वृत्विगन्तरे । पुमानुन्नायके तु त्रिरूहितर्यप्यथो पुमान् ॥ २७७ ॥ उदर्चिदग्नौ त्रि पुनरुद्गतार्चिष्यथो नपि । ऊर्दरं स्यादावपने भेद्यलिङ्गं तु दुर्बले || २७८ ॥ १. 'ल्पम्' क. पाठ:. २. 'य' क. पाठः. ३. 'ल' ख. पाठ:. + 'उद्वन्धं खनकाच्छूद्रा' (पृ. ७५. लो. ४१) इति तु वैजयन्ती ।