पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

७२ नानार्थार्णवसंक्षेपे द्वयोस्तु वायसे विद्यादेकाहं त्वेकवासरे । क्ली पुमांस्त्वेकदिवससाध्ययज्ञेषु कीर्तितः ॥ २९० ॥ ज्योतिष्टोमादिषु पुमान् पुनर्नारङ्गपादपे । एलकस्त्रि त्वेलितरि स्यान्मेषे त्वेडका द्वयोः ॥ २९१ ॥ त्रिः कुत्सितादिबधिरे नाराचे पुनरेषणः । नाराच्यां त्वेषणी स्त्री स्यात् कुस्तुम्बुर्यां तु सैषणा || २९२ ॥ इच्छायां क्लीच्छतेर्हेतुव्यापारे नप्स्त्रियोर्यदा । एषणं चैषणा चेति स्यादथो ए(नै त)शः पुमान् ॥ २९३ ॥ इन्द्रे चन्द्रे तथाध्वर्यौ द्वयोस्तु स्यात् तुरङ्गमे । एधतुस्तु स्त्रियां लक्ष्म्यां ना त्वग्नौ पुरुषेऽपि च ॥ २९४ ॥ एकदृङ् ना यमे काके पुनर्द्वे त्रि तु काणके । ए(नै१त)शास्त्वश्मनि द्वे ना त्वग्नौ ब्रह्मणि होतरि || २९५ ॥ ऐश्वरं क्ली चतुर्हस्तप्रमाणे भेद्यवत् पुनः । सम्बन्धिनीश्वरस्य स्यादोदनस्त्वस्त्रियामयम् || २९६ ॥ अन्ने क्लीबं तु मेघे स्यात् काञ्जिके तु पुमानयम् । ओलकस्तु पुमाञ्छाके काणमारिषसंज्ञके ॥ २९७ ॥ मारिषाख्यस्य शाकस्य जातिभेदे स्त्रियां पुनः । ओलिका धान्यभेदे स्यान्नीवाराख्येऽथ नप्यदः ॥ २९८ ॥ औजसं काञ्चनेऽथ स्यादोजःसम्बन्धिनि त्रिषु । औरसो द्वे स्वजाते स्यात् पुत्रे ना सूक्ष्मजीरके ॥ २९९ ॥ उरःसम्बन्धिनि त्रिः स्यादौरभ्रस्तु पुमानयम् । कम्बले मेषरोमोत्थे मेषसम्बन्धिनि त्रिषु ॥ ३०० ॥ कल्याणं तूत्सवे क्लीबं मङ्गलेऽक्षयरुक्मयोः । हलायुधः स्वर्णपत्रे पठत्यनतिसूक्ष्मदृक् ॥ ३०१ ॥ १. 'क' क. स. ङ. पाठ:. क. पाठ, हे. 'री' ग. पाळा. २. 'नशा तु शुनि' ख, 'कशस्त शुनि', 'कशास्तु शुनि ४. 'र्णे' ग, पाठः