पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे वंशाङ्कुरे घटे चापि कुकराख्ये च पादपे । करीरी तु स्त्रियां हस्तिदन्तमूलेऽथ भेद्यवत् ॥ ३१४ ॥ करिणः प्रेरयितरि करकस्तु पुमानयम् । कमण्डलौ च कर्कर्यां शण्डे त्वप्याह कश्चन ॥ ३१५ ॥ करङ्के तु पुमानाम्रे दाडिमेऽप्येतयोस्तु नप् । फले स्त्रीपुंसयोस्तु स्यात् करका जलदोपले ॥ २१६ ॥ द्वयोस्तु पक्षिभेदे स्यादित्याह रभसः कविः । कटकस्त्वस्त्रियां शैलनितम्बे वलयेऽपि च ॥ ३१७ ।। सैन्ये च राजधान्यां चामरदत्तस्तु पुंस्यमुम् । हस्तमुष्टावभाषिष्ट स्त्रियां तु कटिका कृते ॥ ३१८ ॥ सूत्रस्यूतशलाकाभिरायुधस्य निवारणे । परिमण्डलसंस्थानद्रव्येऽथो कण्टकोऽस्त्रियाम् ॥ ३१९ ॥ वृक्षस्यावयवे सूचिसदृशे क्षुद्रविद्विषि । रोमाञ्चे वेणुवृक्षे च कण्टका तुः स्त्रियामियम् ॥ ३२० ॥ कण्टकास्ये कीटभेदे ह्यनुवाकस्तु कण्टिका | कर्कटो द्वे कुलीरे स्यात् कङ्कसंज्ञे च पक्षिणि ॥ ३२१ ॥ ना तु राशौ चतुर्थे स्यात् क्वचिच्चावयवान्तरे । आरोह्यायास्तुलायाः स्यात् कर्कशस्तु त्रिषु स्मृतः ॥ ३२२ ॥ कठिने प्रखरस्पर्शे निर्दये साहसप्रिये । ना तु खड्गे तथान्ये च काम्पिल्याख्यमहीरुहे || ३२३ ॥ पटोलसंज्ञवल्लयां च स्यादिक्षौ चाथ कर्कशी । स्त्रियां स्याद् बदरीभेदे नरकोलीति विश्रुते ॥ ३२४ ॥ कर्करस्तु पुमानस्थ्नि पाषाणे दर्पणेऽपि च । दृढे तु भेद्यलिङ्गः स्यादित्याहुरथ कर्करी ॥ ३२५ ॥ १. 'ख्य' ग. पाठः, २. 'ण्ट' ग, पाठः. ३. 'यां तु' क. ग. पाठः ४. 'यां' क. ५. 'म्बि' ग. पाठः, ग. ड. पाठः.

  • कोशान्तरेष्वनुवाकवाची 'कण्डिका' इति डमध्यो दृश्यते ।