पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/८

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे पाताली वागुरास्थाल्योर्जङ्घामांसे तु पिण्डिका । रथचक्रस्य नाभौ च गृहधिष्ण्येऽथ पूतना ॥ १८ ॥ देवजातिविशेषे च हरीतक्यां च तेषु च । रवेः शतानि चत्वारि रश्मीनां वृष्टिसृष्टये ॥ ५९ ।। तेषां तुर्यशते ये स्यू रश्मयः पृतना पुनः । सेनाभेदे च वाहिन्यास्त्रिगुणात्मनि सा तथा ॥ ६० ॥ सेनायामपि युद्धे च पृथिवी तु महीखयोः । पृथ्वीका पुनरेलायां स्यात् तथा कृष्णजीरके ॥ ६१ ॥ बलाका तूदिता सर्वैर्बिसकण्ठ्याख्यपक्षिणि । शाकटायनसूरिस्तु व्याचष्टे स्मादिशाब्दिकः || ६२ ॥ बन्धक्यां कुलटायां चेत्यथात्र रभसोऽपठीत् । स्याद् वारललनायां च व्रीहिभेदे च बर्वटी ॥ ६३ ॥ भित्तिका तु नदीभेदे शरावत्याह्वये स्मृता । तथा माषादिचूर्णे च वैजयन्त्यां त्वभूद् भ्रमः ॥ ६४ ॥ लिपिसङ्करतः स्थाने शरावत्याः शतावरी । अस्यार्थत्वेन निर्दिष्टा स्थेयान् वै शाकटायन: ।। ६५ ।। ब्रवीति वज्रे रभसः पुनरत्र पठत्यमुम् । भ्रूजम्बूरिति गोधूमे विकङ्कतफलेऽपि च ।। ६६ ।। मञ्जूषावाक् तु पेडायां पुरे च कथिता बुधैः । मर्यादा तु व्यवस्थायां सीमायां च प्रकीर्तिता ॥ ६७॥ अथो मनाका कामिन्यां हस्तिन्यां च प्रकीर्तिता । अथात्र रभसेनायमर्धश्लोक उदीरितः ॥ ६८ ॥ 'ति' ख. ग. ङ, पाठः ।

  • मातृकासु बर्पटीत्येव पाठो यद्यपि दृश्यते, तथापि कोशान्तरधातुपाठायनुरोधेनैवं

निवेशितः ।