पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । पामाभिः संयुते जन्तौ कच्छुरा तु स्त्रियामियम् । शट्यामप्यात्मगुप्तायां यवासे कण्डुरस्तु ना ॥ ३७४ ।। सूरणेऽथात्मगुप्तायां कण्डुरा स्त्री नृभूनि तु । कम्बोजा देशभेदे स्यान्ना तु स्यात् तस्य राजनि ॥ ३७५ ॥ द्वयोस्तु तदपत्ये स्याद् गजभेदे च ना पुनः । शङ्खेऽपि रभसेनोक्तः कपर्दस्तु पुमानम् || ३७६ || महादेवजटाजूटे जटाजूट इतीतरे । जलजन्तुविशेषे तु बराटाख्ये द्वयोरथ ॥ ३७७ ॥ कमुको ना पूगवृक्षे पट्टिकाख्ये च पादपे । ब्रह्मदारुसमाख्ये च भद्रमुस्ते च नप् पुनः || ३७८ ॥ एषां प्रसूने क्रमणं पुनर्विद्यान्नपुंसकम् । पादे क्रान्ते तथा द्वे तु तुरङ्गे कन्दरा पुनः || ३७९ ॥ त्रयी गिरेरवयवे दरीसंज्ञे द्वयोः पुनः । स्यादुच्चजानुके भेढे मृगजातेरथो पुमान् ॥ ३८० ॥ कन्धरो वारिदे ग्रीवासिरयोस्तु स्त्रियामियम् । कन्धरा कथिता सद्भिः पुन्नपुंसकयोः पुनः || ३८१ ॥ क्षुद्रग्रामे द्रोणमुखसंज्ञे कर्वट इत्ययम् । देशसन्धिषु संस्त्यायो यस्तस्मिन्निति शाकटः ॥ ३८२ ॥ कर्वरो नाञ्जलों देशे पापे च रभसोऽब्रवीत् । द्वयोस्तु रक्षसि व्याघ्रे क्लीवं तु जलकर्मणोः ॥ ३८३ || सतृणाभ्यवहारी तु रभसः शबले त्रिपु । कर्वरी तु स्त्रियां भूमौ शिवायां चाथ कच्छपः ॥ ३८४ ॥ द्वे कूर्मे निधिभेदे तु पुंसि स्यात् स्त्री तु कच्छपी । वीणायां स्यात् सरस्वत्या ऋषिभेदे तु कश्यपः ॥ ३८५ ॥ १ 'व' ग. पाठः