पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः| 4

कृस्वरं तु धने क्लीबं त्रिः स्यात्‌ कसनशीलके ।

कथेरः शकुनौ द्वे त्रिः कथके कुहकेऽपि च ॥ ४१८ ॥

कणीचिः स्त्री लतायां स्यान्मनस्यपि धनञ्जयः |

अन्ये तु केचिद्‌ भाषन्ते तुरङ्गे स्याद्‌ द्वयोरिति ॥ ४१९ ॥ करेणुरिभ्यां स्त्री नेभे कर्णिकारटूुमेऽपि च ।

कायपुस्त्वस्त्रियामन्नवस्त्रयोम्तद्द्वयेपि च ॥ ४९० ॥

कुथे च वैजयन्ती तु शय्यायामिति भाषते | कृठारस्त द्वयोर्ज्ञेयः खड्गे शिल्पिनि चाप्यथ ॥ ४२१॥

कर्करः पुंसि कृदपाण्डे कालिङ्गे चानयोः पुनः ।

क्लीबं स्यात्‌ प्रऽवेऽथ स्यात्‌ कर्कन्धूः पुंस्त्रियोरपि ॥ ४२२ ॥

बदर्यां क्रोष्टुबदर्यां ब्रणविष्टम्मयोरपि ।

स्त्री तु मध्वाज्यसंसिक्तयवलाजजतर्पणे ॥ ४२३ ॥ रथाद्रीनां युगे चाथ कषफृ्रू : पुंसि पाद्मे ।

श्लेष्मातकसमाख्य ्च्छा्च््च्छा््च्छा्च््च्छ ॥ ४२४ खीनपोः परषठस्याखनिपछ्रीवक पुनः ।

स्त्म्धप्रभदे सजशरुपङ्करूढे करोवथ ॥ ४९५ ॥

वेशवेदयाकर्णिकारे कशेः रम पः क्ियाम्‌ ।

कटभूना महादेवे स्री तु खख्ग ग स्मृता ॥ ४२९ ॥

कङद्यान्‌ वृषभे पुंसि पण्डसंज्ञे च गोपतौ ।

ककुद्मती तु श्रोण्यां सी कण्टकी तु पुमानयम्‌ ॥ ४२७ ॥

अरिमेदाख्यवृक्षे च वृ्वं च मदनाहृये । तरि तु कण्टकर्तयुक्ते कञ्चुक तु द्रयोरहौ ॥ ४२८॥

सोविदछ्ठे तु ना तरिस्तु कन्चुेन समन्विते | कलापी ना महादेवे पकंख्यास्ये च पादपे ॥ ५२९ ॥

ता ति 09१५ त ना णनि = रन सिति


१. इ. पाठः. २, श द्रयोऽपि पठः, ३. हः क. पाठः. ४, भ्म भदेचस'ग. पाठः. ५. वै ग. पाठः. ६. भक. र, पाठः,