पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे ज्ञेयश्च पर्कटी प्लक्षो द्वे मयूरे स्त्रियां पुनः ।कलापिनी स्यात्‌ पार्वत्यां कलापवति तु त्रिषु ॥ ४३० ॥ ककुदी तु पुमान्‌ षण्डसंज्ञके गोपतौ त्रि तु । ककुदेन समायुक्ते काञ्चनं त॒ नपुंसकम्‌ ॥ ४३१ ॥ हेम्न्यब्जकेसरे ना तु धुर्धूरे नागकेसरे । उदुम्बरे च रभसो हरिद्रायां तु काञ्चनी ॥ ४२२ ॥

ब्रह्मरीतिसमाख्ये च लोहभेदेस्त्रियामथ ।

विषप्रभेदे काकोलः पुन्नपुंसकयोः स्मृतः ॥ ४२३ ॥ द्वयोस्तु कृष्णकाके स्यात्‌ काकोलीति स्त्रियामियम्‌ | वयस्यासंज्ञके बल्लीजातिभेदेऽथ काहला ॥ ४२३४ ॥

स्त्री वाद्यभेदे सुषिरे रथ्यावादे तु नप्यदः ।

त्रि तु निष्ठुरवाक्ये स्यादाकुले चाथ न स्त्रियाम् ॥ ४२३९ ॥ कान्तारः स्यान्महारण्ये दुगमार्गे च तं पुनः |

रभसो वनमात्रे च प्रोक्तवानथ पुंस्ययम्‌ ॥ ४३१ ॥ इक्षुभेदेऽथ कादम्बः कलहंसे द्वयोरयम्‌ । कदम्बसम्बन्धिनि तु त्रिषु स्यान्मार्गणे तु ना ॥ ४३७ ॥ काम्बोजी तु स्त्रियां माषपर्णीति प्रथितौषधौ ।

ना तु पुन्नागवृक्षे च वलक्षखदिरे तथा ॥ ४३८ ॥ तद्देशसम्भवे तु स्याद्‌ द्वयोरेष तुरङ्गमे ।

क्लीबं तु कारणं हेतौ रभसस्त्वभिधानवित्‌ | ४३९ करणेऽपि पठत्येनं स्त्रीनपोस्त्वपि कारणा |

क्रियायां स्यात्‌ कारयतेर्घाते चेत्यजयोऽब्रवीत् ॥ ४४० ॥


शीः

नि २ नि 1 1