पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/९

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे स्त्रीलिङ्गाध्यायः । स्यात् कृत्रिमा मातृका या दातृका कारणे खरे (!)। इत्येवमथ मीमांसा वेदवाक्यार्थचिन्तके ॥ ६९ ॥ शास्त्रे विचारणायां च सूरिभिः परिभाषिता । मुरली वंशवाद्ये च काहलायाश्च भेदके ॥ ७० ॥ पुण्डिकासंज्ञकेऽथ स्याद् मेखला कटिसूत्रके । काञ्च्यामिति तु सिंहाद्याः श्रोणिस्थाने तु केचन ॥ ७९ ॥ खड्गत्सरुं निबध्नन्ति येन द्रव्येण तत्र च । पर्वतस्य नितम्बेऽपि रशना त्वङ्गुलावपि ॥ ७२ ॥ काञ्च्यां च रेणुका तु स्याद्धरेण्वाह्वयभेषजे । जमदग्नेश्च भार्यायामथ स्याद् रेवती गवि ॥ ७३ ॥ बलभद्रस्य पत्न्यां च पौष्णनक्षत्र एव च । तद्युक्तकालमात्रे च तत्र जातस्त्रियामपि ॥ ७४ ॥ मालत्यां भेषजस्तम्बे नागदन्तीति विश्रुते । केषुचित् सामभेदेषु रेवत्य इति भूम्नि च ॥ ७५ ॥ प्रत्येकं स्युस्तृचे चापि रेवतीर्नउपक्रमे । मातृष्वप्याह रभसः शब्दवेदी सुधीरथ || ७६ || पथ्यायां गव्युमाकन्यालोहिनीषु च रोहिणी | कण्ठरोगप्रभेदे च नक्षत्रे च प्रजापतेः ॥ ७७ ॥ तद्युक्ते कालमात्रे च तत्र जातास्त्रियामपि । श्रुतौ तु मूलनक्षत्रेऽप्याम्नाता दृश्यते बुधैः ॥ ७८ ॥ कृष्णस्य पत्नीभेदेषु प्रधानेष्वेकयोषिति । लक्तिका गवि गोधायां वाद्यभेदे च कीर्तिता ॥ ७९ ॥ १. 'डि' ख. ग. पाठः. २. 'ते' ख ग पाठः. + 'धातृका' इति स्यात् । तथा च मेदिनी 'मातृका धातृकामात्रोर्देवीभिवर्णमा- योः' इति ।