पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/९१

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । स्त्री विद्युति किरीटी तु नार्जुने त्रिः समौलिके । कीनाशोऽसौ यमे पीतहरिते मिश्रवर्णके || ४८६ ॥ पीतप्रधाने पुंसि स्याद् राक्षसे तु द्वयोस्त्रि तु । कदर्यानार्यभृतककृतघ्नेषु कृषीवले ॥ ४८७ ॥ पूर्वोक्तवर्णवद्रव्येऽप्याममांसाशकेऽप्यथ । क्ली करञ्जफलस्यैकबीजे मधुरभेषजे ॥ ४८८ ॥ क्लीतकं क्लीतकी तु स्त्री नीलिसंज्ञौषधौ स्मृता । कीचको ना वेणुभेदे यो ध्वनत्यनिलोद्भुतः ॥ ४८९ ॥ स्याले विराटराजस्य महाभारतविश्रुते । क्ली तु कीचकवृक्षस्य प्रसवे क्षीरिकः पुनः ॥ ४९० ॥ राजिलाह्वयसर्पे द्वे क्षीरिका तु स्त्रियामियम् । दुग्धिकासंज्ञकस्तम्बे फलाध्यक्षाख्यपादपे ॥ ४९१ ॥ क्षीराशस्तु द्वयोर्हंसे क्षीरस्य त्वाशके त्रिषु । कीकसं त्वस्थनि क्लीबं क्रिमिषु त्वणुषु द्वयोः ॥ ४९२ ॥ कीकटस्तु द्वयोरश्वे भेद्यवत् तु मितम्पचे | नीवृद्भेदे त्वनार्याणां निवासे पुंसि भूम्नि च ॥ ४९३ ॥ कुतपः सूर्यवह्न्योर्ना वृषभेऽप्यतिथावपि । भागिनेये द्वे तु विप्रे पुन्नपुंसकयोः पुनः ॥ ४९४ ॥ दर्पेऽप्यह्नोऽष्टमे भागे तिले छागजॅकम्बले । वाद्यवादकसामग्र्यां नाट्यस्येत्याह यादवः ॥ ४९५ ॥ वाद्यविन्यास इत्याह शाश्वतः सज्जनः पुनः । सायमास्तरणे प्रा परे त्वास्तरणे विदुः ॥ ४९६ ।। १. 'धाने तु पुं' म. पाठः, २. 'का' ङ. पाठः. ३. 'की' ग. पाठः. ५. 'प्या' ग. पाठः,