पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/९३

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । कुरीरस्तु पुमान् मालाविशेषे कम्बलेऽपि च । क्कीबं तु मैथुने पद्मे जाले च मुनिभाषितम् ॥ १०८ ॥ रभसस्त्वाह कुटजो मुनौ पुंसि द्रुमान्तरे । क्लीबालिङ्गं तु वृक्षस्य तस्य पुष्पे फलेऽपि च ॥ ५०९ ॥ कुररस्तु द्वयोरुत्क्रोशाख्यपक्षिणि सा पुनः । कुररी स्त्री भवेन्मेष्यां कुमुदं तु नपुंसकम् ॥ ५१० ॥ पुस्यप्यन्ये कैरवे स्याद् रक्ताब्जेऽप्यथ ना स्मृतः । स्याद् दिग्गजविशेषे च कपिभेदे च विश्रुते ॥ ५११ ॥ रामायणकथायां स्त्री पुनः कट्फलसंज्ञके । पादपे कुमुदा ब्रूते पुनर्गम्भारिकाह्वये ॥ ५१२ ॥ पादपे रभसोऽथ द्वे कुमुखः सूकरे त्रि तु । कुत्सितास्ये कुमारस्तु स्कन्दे ना वरुणद्रुमे ॥ ५१३ ॥ अश्वानुचारके चापि युवराजे मृतावपि । कुत्सितायां द्वयोस्तु स्याद् बाले स्त्रीपुंसयोः पुनः ॥ ५१४ ॥ जम्बुद्वीपे कुमारी तु कन्यायां स्यात् स्त्रियामसौ । मृगजात्यन्तरे चापि हिमाभे नवमालिका ॥ ११५ ॥ इति प्रसिद्धवल्लयां च तैरणीसंज्ञगुल्मके । कुस्तुम्बुर्यो मृडान्यां च तथा जनपदान्तरे ॥ ५१६ ।। तद्राजेऽप्यथ यस्यास्ति दुर्भारस्तत्र भेद्यवत् । कुचेलस्तु त्रिषु ज्ञेयः कुवाससि नपि त्वदः ॥ ५१७ ॥ कुत्सिते वाससि स्त्री तु कुचेला स्याल्लतान्तरे । आविद्धकर्णिपाठादिसंज्ञाभिः शास्त्रविश्रुते ॥ ११८ ॥ कुल्माषः कुरुविन्दाख्यमणौ बीन्तरे च ना । यवभेदे यावकाख्ये परे तु यवपिष्टके ।। ५१९ ॥ १. 'ये' ग. पाठः. २. 'क' क... पाठ..