पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/९४

एतत् पृष्ठम् परिष्कृतम् अस्ति

९२ नानार्थार्णवसंक्षेपे सूपभक्ते परेऽन्ये तु विदले क्ली तु काञ्चिके । कुल्माषः पक्कमुद्गादिपिण्डे ना शबलाह्रये ॥ ५२० ॥ वर्णे च त्रि तु वर्णेन शबलाख्येन संयुते । नागराजविशेषे तु कुहरः स्यान्नृलिङ्गकः ॥ ११ ॥ क्लीबलिङ्गं तु विज्ञेयं गह्वरे विवरेऽपि च । कुलिशस्त्वस्त्रियां वज्रे मत्स्यभेदे तु स द्वयोः ॥ ५२२ ॥ कुलालो द्वे कुम्भकारे कुलाली तु स्त्रियामियम् । चक्षुष्यासंज्ञभैषज्ये कुलायस्तु नृलिङ्गकः ॥ ५२३ ॥ पक्षिनीडे गृहे च स्यादेकाहऋतुभेदके । कुलस्य त्वायके त्रिः स्यात् कुणालस्तु पुमानयम् ॥ ५२४ ॥ कृतमाले क्की तु पुरप्रभेदेऽथ कुकूलवाक् । स्यात् क्लीबं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले ॥ ५२५ ॥ कुहनस्तु त्रिरीयलो मायाविनि च ना पुनः । चल्मीके चेन्द्रजाले तु वैजयन्त्यामभाषत ॥ ५२३ ॥ नपूस्त्री तु दम्भचर्यायां दम्भशीलत्व एव च । कुहना क्ली तु मायायां मूषिके तु द्वयोर्भवेत् ॥ ५२७ ॥ कुलकस्तु पुमान् काकतिन्दुकाख्यमहीरुहे । वृक्षे कुरवकाख्ये च क्लीबं तु स्याल्लतान्तरे || ११८ ॥ पटोलसंज्ञे काव्यालङ्कारभेदे च तत् त्रि तु । संयुक्ते कुतली तु स्त्री शाकभेदे नृनप् पुनः ॥ ५२९ ॥ कुतलो भूतलेऽथ स्युः कुन्तलाः पुंसि भूनि च । मध्यदेश स्थिते नीवृद्भेदे जनपदान्तरे ॥ ५३० ॥ दक्षिणापथदेशस्थ अथ स्यात् कुन्तलः पुमान् । तस्य राजनि तस्यापि स्युरपत्येषु भूम्नि च ॥ १३१ ॥ १.क... पाठः. २. 'मुंगे च' ड. पाठः, ३. 'ते' क. ड. च. पाठः