पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/९५

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाभ्यायः। ९

बहुष्वथ स्त्र्यपत्ये तु कुन्ती स्त्री पुमान्‌ पुनः | केरोऽथ रभसः प्राह कारेऽपि बहुशब्दात्‌ ॥ ९३२ ॥ आथ स्यात्‌ कुटलो गात्रत्यृषौ पुंमि नप्‌ पनः । विचादार्भरणेऽय त्रिः हरिं कुञ्चिते भवेत्‌ ॥ ९३३ ॥ तगरे तु ङ्गी तगरपादिकायां स्त्रियामिति। रभसेनोदिताथाखी कुडमलो युकुरेऽथ नप्‌ ॥ ९३४ ॥ वि्ादासनमेदेऽस्य लक्षणं च प्रचक्षत । वैजयन्त्यां यथा प्रोक्तमासीनस्यासनेप्वदः ॥ ५३५ । नागदन्तकमूभ्वज्ञाजौनुस्थो प्रस्तो भुजौ । नूचीमुखमिदं पाणितलौ चेत्‌ संहतौ मिथः ॥ ५३६ ॥ अर्धसूची तुतौ द्वौ चेत्‌ पदरेशान्तारेतो* मुखात्‌ । कुड्मलं मुकुलीमूतौ तो चदृध्वेखौ स्थित ॥ १३७ ॥ इत्येवं योगङ्ञाल्राणि समीक्ष्य कृतिनोदितम्‌ । कुलं कुमुमे वं दिरण्ये च द्रयोः पनः ॥ ५३८ ॥ शिशौ त्रिषु पुनः कान्ते कुरूटस्तु पुमानयम्‌ | भरके खरी तु कुररी चक्षवेषे ध्रनुप्मताम्‌ ॥ ९३९ ॥ कुरंमस्तु द्योः कारौ आजने तु पुमानयम्‌ । कुपितं पाते निष्क्रृष्टे त्वभिपेयवत्‌ ॥ ९४० ॥ कुत्सितं स्यात्‌ परयपिते त्रिष्वृणे नु नपुंसकम्‌ | कुसीदं लृणवद्धौ की कश्चित्‌ तु विवृणोति तत्‌ ॥ ५४१ ॥ ऋरणवृद्ध्या जीविकायां भेद्यवत्‌ त्वरसे तथा | वृद्धिजीविनि पृयोगात्‌ पुनर्वृत्तिः स्त्रियां यदा ॥ ९४२

हे" ग. पाठः, ५. कु क. इ. चे. पाटः. ३. भाः ग. पाटः. ४, चकग, प्रः, ५ 1 पह भ) तोके मः ररम ततवर मिभः

  • .अधसृची तु द्रौ चेत्‌ प्रदेशान्तरतो यशर £! १००. ८.२१ ५५) इति उं मदि