पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/९७

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । क्लीबं तु वैजयन्त्याह कोविदारद्रुमे तु ना | क्लीबं तु प्रसवे तस्य कुठेरस्त्वभिधेयवत् ॥ ५५३ ॥ अपेतसारे स्तम्बे तु ना कठिज्जरसंज्ञके । कुरण्डो द्वे झषे ना तु वृद्धिसंज्ञे रुजान्तरे ॥ ५५४ ॥ मुष्कवृद्ध्यात्मके स्तम्बप्रभेदे त्वाह यादवः | किङ्किराताह्वयेऽमौ तु `कुफकुर्ना द्वयोः पुनः ॥ ५५५ ॥ मर्कटे ना तु कुतनुर्धनदे त्रि तु कुत्सिता । तनुर्यस्य भवेत् तत्र कुटरस्तु द्रुमान्तरे || १५६ || वर्धकौ च द्वयोस्तु स्याच्छकुनौ भेद्यवत् पुनः । कुमुद्वान् कुमुदप्रायदेशे स्त्री तु कुमुद्रती ॥ ५५७ ।। कुमुदस्य भवेत् स्तम्चे कुण्डली तु द्वयोरयम् । मयूरे चित्रलमृगे तथैव स्याद् भुजङ्गमे ॥ ११८ ॥ पुमांस्तु वरुणे प्रोक्तत्रि तु कुण्डलवत्यसौ । कृषीवले कुटुम्बी द्वे कुडुम्बवति तु त्रिषु ॥ ११९ ।। कूश्माण्डस्तु पुमान् विघ्नराजस्य प्रियभृत्यके । गैणभेदे शालिजातिभेदे स्त्रीपुंसयोः पुनः ॥ ५६० ॥ फलवल्लीविशेषे स्यात् कूश्माण्डी क्ली तु तत्फले । ‘अवतेऽहेड' इत्यादिप्वृग्विशेषेषु नस्त्रियोः ॥ ५६१ ॥ कूबरस्त्वस्त्रियां गन्त्रीसमाख्ये स्याद् रथान्तरे । युगन्धराख्ये तु रथावयवे स्यान्नृलिङ्गकः ॥ ५६२ ॥ वीणावंशशलाकायां कृणिका स्त्री त्रिषु त्वसौ । ज्ञेया कृणायतर्याहुः पुनः कृन्तत्र इत्यदः ॥ ५६३ ॥ अन्तरिक्षे लाङ्गलामे लाङ्गले चापरे विदुः । सुवर्णस्याभिघातार्थसाधने मशके पुनः ॥ १६४ ॥ १. 'था' ग. पाठः, २. 'नलभे' ग. पाठः, + 'कुषाकु: कपिवहचकें ना' इति तु मेदिनी ।