पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/९८

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे कृन्तत्रो द्वे कृत्रिमस्तु वृकधूपाह्वये पुमान् । तुरुष्काख्ये च निर्यासे लवणे च विडाह्वये ॥ ५६५ ॥ क्ली तु कांस्याह्वये लोहभेदे स्याद् भेद्यवत् पुनः । ज्ञेयः स्यात् कृतिनिर्वृत्ते कृसरस्तु पुमान् द्रुमे ॥ १११ ॥ इङ्गुदाख्ये मिश्रवर्णभेदे च त्रिस्तुं तद्वति । कशेरुसंज्ञे तु जलस्तम्बभेदे नपुंसकम् || ५६७ ।। तिलतण्डुलमाषैस्तु कृतायां कृसरा त्रयी । य्वागुल्यां स्यात् कृतज्ञस्तु शुनि द्वे भेद्यवत् पुनः ॥ १६८ ॥ उपकार विजानाति यस्तत्राथ कृपाणवाक् | खड्ने ना छुरिकायां तु स्त्री कृपाण्यथ यादवः ॥ १६९ ॥ आह सौनिकशस्त्रे तां कर्तनीसंज्ञकेऽथ ना । कृन्तैरः स्याद् वृक्षभेदे मक्षिकाकार्य एव च ॥ ५७० ॥ आलोचने तु त्रिर्ना तु कृदर: खदिरे सिते । केचित्तु हिंसे त्रिष्वाहुः कृषकस्तु पुमानयम् ॥ ५७१ ॥ कूटसंज्ञे लाङ्गलाङ्गे भेद्यवत् तु कृषीवले । कृषिकस्तृणजातौ ना लाङ्गले तु नपुंसकम् ॥ ५७२ ॥ केसरस्त्वस्त्रियां पुष्पकिञ्जल्केऽप्यश्वसिंहयोः । सटे स्यान्मातुलुङ्गाख्यफलस्यान्तर्द्रवास्पदे ॥ १७३ ॥ सूक्ष्मकोशे पुमांस्तु स्याद् वकुले नागकेसरे । पुन्नागे वेङ्कटाख्ये च पर्वते केसरा पुनः ॥ ५७४ ॥ कार्पास्यां स्यात् स्त्रियां क्की तु प्रसवेऽत्रोक्तभूरुहाम् । हिङ्गुन्यपि पठत्येतद् रभसः शब्दवित्तमः ॥ ५७५ ॥ १. 'तु' ग. ङ. पाठः २. 'पू' ग. ङ. पाठ:.

  • 'खदिरो दन्तधावनः । सिते तु तस्मिन् कदर:' (पृ.५०. श्वो.६३) इति तु बैजयन्ती ।