पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । केरलास्तु नृभूम्नि स्युर्दक्षिणापथवर्तिनि । नीवृद्भेदेऽथ तद्देशसम्भूतेषु नृषु द्वयोः ॥ ५७६ ॥ ताजे तु पुमाञ्जेयः केरलः स्त्री तु केरली । तद्वाजन्यस्त्र्यंपत्ये स्यात् तथा स्याद् भेषजान्तरे ॥ ५७७ ॥ केशवस्तु पुमान् विष्णौ पुन्नागे त्रि तु केशिनि । केवलस्तु त्रिरेकाकिकृत्स्नयोरवधारिते ॥ ५७८ ।। ज्ञाने तु पूर्णे क्लीबं स्यात् केचिदन्येऽवधारणे । निर्णीते त्वपरेऽथ स्यात् क्षेत्रज्ञो निपुणे त्रिषु ॥ ५७९ ॥ क्षेत्रस्य विज्ञातरि च ना त्वात्मन्यथ सा स्त्रियाम् । क्षेत्रिया क्षुद्रधान्ये स्याद् गवीथुरिति विश्रुते ॥ १८० ॥ त्रिस्तु स्याद् दुष्प्रतीकारव्याध्यादौ धान्यवप्रजे । निराकार्यतृणे पारदारिके यत् पुनर्विषम् ॥ ५८१ ॥ देहान्तरे सङ्क्रमय्य चिकित्स्यं तत्र ना पुनः । क्षेत्रिकः स्यात् तुरुष्कारूयनिर्यासे क्षेत्रिणि त्रिषु ॥ ५८२ ॥ क्षेपणं तु नपि क्षिप्ते पुन्नपुंसकयोः पुनः । पादाङ्गुष्ठाङ्गुलीमध्ये नौदण्डे क्षेपणी स्त्रियाम् ॥ ५८३ ॥ क्लेशकस्तु यमे नाथ क्लेष्टर क्लेशितर्यपि । तथा क्लेशयितर्येनं भेद्यलिङ्गं प्रचक्षते ॥ १८४ ॥ केदारस्त्वस्त्रियां क्षेत्रे शालिक्षेत्रे तु केचन । पुण्यस्थानविशेषे च रभसस्त्वालवालके ॥ ५८५ ॥ केसरी तु पुमान् सिंहे मातुलुङ्गे तुरङ्गमे । पुन्नागे चाप्यथो भेद्यलिङ्गः केसरवत्यसौं ॥ ५८६ ॥ १. 'ड' क. ड. च. पाठः. २. 'डी' क. ङ. च. पाठः, 2