पृष्ठम्:नारदसंहिता.pdf/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटकास०-अ० ११ : (९३ ) तिथिवारोद्भवा नेष्टा योगा वारर्क्षसंभवाः । हूणवंगखशेभ्योन्यदेशेष्वतिशुभप्रदः ॥ २१ ॥ इति नारदीयसंहितायामुपग्रहाध्यायो दशमः ॥ १० ॥ तिथि और वारोंसें उत्पन्नहुए योग अशुभ हैं और वार तथा नक्षत्रसे उत्पनहुए योग हूण बंग (बंगाल ) खश ( नैपाल ) इन देशोंके बिना अन्य सब देशोमें शुभ हैं ॥ २१ ॥ इति श्रीनारदीयसंहिताभाषाटीकायामुपग्रहाध्यायो दशमः१० ॥ अथ संक्रातिप्ररणञ्च । घोराध्वांक्षीमहोदयं मंदाकिनी नंदा मता । मिश्रा राक्षसिका नाम सूर्यवारादिषु क्रमात् ॥ १ ॥ घोरा, ध्वांक्षी, महोदरी, मंदाकिनी, नंदा, मिश्र, राक्षसिका इन नामोंवाली संक्राति रविवारादिोंमें अर्क होनेसे जानन जैसे रविवारमें सक्रांति अर्क होय तो घोरा नामचाली जानना ।। १ । शूद्रविट्तस्करक्ष्मापभूदेवपशुनीचजाः ॥ अनुक्तानां च सर्वेषां घोराद्याः सुखदाः स्मृताः ॥ २ ॥ घोरा सक्रांति शूद्रको सुख देती है, ध्वांक्षी वैश्योंको, महो- दरी चोरोंको, मंदाकिनी राजाओंको, नंदा ब्राह्णमण तथा पंडितोंको, मिश्रा पशुवोंको, राक्षसी चांडाळ आदि संपूर्ण नीचजातियोंको सुख देतीहै । २ ॥ पूर्वाह्वे नृपतीन्हंति विप्रान्मध्यदिने विशः ॥ अपराह्नेऽस्तगे शूद्रान्प्रदोषे च पिशाचकान् ॥ ३ ॥