पृष्ठम्:नारदसंहिता.pdf/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास०-अ० १२. (१०१) ज्ञोव्द्यबध्यऽर्यष्टखायेषु जन्मतश्च न विध्यते । धीत्र्यंकघाऽष्टांत्यखेटैर्जन्मतो व्यञ्जकैः शुभः ॥ ९ ॥ जन्मराशीसे २।४। ६। ८ । १०। ११ इन स्थानोंषर बुध शुभहे वेधित नहीं है परंतु ९।३।९।१।८। १२ । इन स्थानोंपर चंद्रमा विना अन्य कोई यह नहीं होना चाहिये ।। ४ ॥ जन्मतः स्वायगोक्षास्तेष्वंत्याश्वायजलत्रिगैः ॥ जन्मराशेर्गुरुः श्रेष्ठो ग्रहैर्यदि न विध्यते ॥ ६॥ जन्मराशिसे २।११।९।५। ७ इन स्थानपर वृषति श्रेष्ठहै परंतु जन्मराशिसेही १२।८। ११ । ४ । ३ इन स्थानपर कोई ग्रह नहीं होना चाहिये ॥ ५ ॥ कुव्द्ययब्धिसुताष्टांकांत्याये शुक्रो न विध्यते ॥ जन्मभान्मृत्युसप्ताद्यखांकेष्वायारिपुत्रगैः ॥ ६ ॥ और जन्मराशिसे १ । २ । ३ । ४।५।८।९।१२। ११ इन स्थानोंपर शुक्र वेधित नहीं है अर्थात् शुभहै परंतु जन्मरशिसे ८ । ७ । १ । १० । ९ । ५ । ११ । ६.। ५ स्थानोंपर कोई ग्रह नहीं होना चाहिये अर्थात १ के शुक्रको ८ और २ को ७ । ३ को १ ऐसे सच स्थानका यथाक्रम वेध समझना चाहिये ॥ ६ ॥ न ददाति शुभं किंचिद्रोचरे वेधसंयुते ॥ तस्माद्वैधं विचार्याथ कथ्यते तच्छुभाशुभम् ॥७॥ वेधसे युक्तहुआ ग्रह कुछभी शुभफल नहीं देता इसलिये ग्रहका वेध विचारके शुभ अशुभ फल कहना चाहिये ॥ ७ ॥