पृष्ठम्:नारदसंहिता.pdf/११

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४ )
नारदसंहिता ।

यात्रा प्रवेशनं सद्योवृष्टिकूर्मविलक्षणम् ॥
उत्पातलक्षणं शांतिमिश्रकं श्राद्धलक्षणम् ॥ १४ ॥

यात्रा प्रकरण, प्रवेशमुहूर्त, सद्य वृष्टि, कूर्मलक्षण, उत्पात लक्षण,
शांतिकमें, मिश्रकाध्याय, श्राद्धलक्षण ॥ १४ ॥

सप्तत्रिंशद्भिरध्यायैर्नारदीयाख्यसंहिता॥
य इमां पठते भक्त्या स दैवज्ञो हि दैववित् ॥ १५ ॥

ऐसे इन प्रकरणों करके सैंतीस अध्यायोंसे यह नारद संहिता
बनाई गईहै जो भक्तिरसे इसको पढताहै वह दैवको जानने वाला ज्यो
तिषी होता है ॥ १५ ॥

त्रिस्कंधज्ञो दर्शनीयः श्रौतस्मार्तक्रियापरः ।
निरेदांभिकः सत्यवादी दैवज्ञ दैवचित्स्थिरः ॥ १६ ॥

इति श्रीनारदीयसंहितायां शास्त्रोपनयनाध्यायः प्रथमः॥३॥
तीनों स्कंधों को जानने वाला, दर्शन करने योग्य, श्रुतिस्मृति
विहित कर्म करनेवाला पाखंडरहित सत्यवादी दैवको जानने वाला
स्थिर दैवज्ञ होताहै ॥ १६ ॥

इति श्रीनारदसंहिताभाषायां शास्त्रोपन
यनाध्यायः प्रथमः ॥ १ ॥




चैत्राद्येष्वपि मासेषु मेषाद्याः संक्रमाः क्रमात् ॥
चैत्रादितिथिवारेशस्तस्याब्दस्य त्वधीश्वरः ॥ १॥

चैत्र आदि इन महीनोंमें मेष आदि संक्राति यथा क्रमसे