पृष्ठम्:नारदसंहिता.pdf/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति

{१०४ ) नारदसंहिता। अथ ताराः। A+ २, जन्मसंपद्विपत्क्षेमप्रत्यरिस्साधको वधः ॥ मित्रं परममित्रं च जन्मभाच्च पुनः पुनः ॥ ३ ॥ जन्म १ संपत् २ विपत् ३ क्षेम ४ प्रत्यरि ५ साधक ६ वध ७ मित्र ८ परममित्र ९ ये नव तारे कहेहैं । तहां यथाक्रमसे जन्मके नक्षत्रसे गिनलेने चाहियें ९ से अधिक होंय तो ९ का भाग देना ।। ३ ।। जन्मत्रिपंचसप्ताख्या तारा नेष्टफलप्रदाः । अनिष्टपरिहाराय दद्यादेतद्विजातये ॥ ४ ॥ तह जन्म, तीसरा, पांचवां, सातवां ये तारा शुभ नहीं हें अशु ताराकी शांतिके वास्ते यह आगे कएहुए दान ब्राह्नणके वास्ते देना चाहिये ॥ ४ ॥ शाकं गुडं च लवणं सतिलं कांचनं क्रमात् । कृष्णे बलवती तारा शुक्लपक्षे बली शशी ॥ ४ ॥ शाक, गुड, ळवण, तिल, सुवर्ण ये यथाक्रमसे देने योग्य हैं कृष्णपक्षमें तारा बलवान होताहै और शुक्लपक्षमें चंद्रमा बलवान होताहै ॥ ५ ॥ चंद्रस्य द्वादशावस्था दिवा रात्रौ यथाक्रमात् ॥ यत्रोद्वाहादिकार्येषु संज्ञा तुल्यफलप्रदा॥ ६॥ दिनरात्रिमें यथाक्रमसे चंद्रमाकी बारह अवस्था कहीहैं तहां विवाहआदि कार्यंमें संज्ञाके तुल्य फल जानना ।। ६ ।। =