पृष्ठम्:नारदसंहिता.pdf/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास ०-अ० १४. (१०५) षष्टिध्नं चंदनक्षत्रं तत्कालघटिकान्वितम् । वेदनमिषुवेदाप्तमवस्थाभानुभाजिताः ॥ ७ ॥ अश्विनीआदि गत नक्षत्रोंको साठसे गुनाकरलेवे फिर वर्तमान नक्षत्रकी घटी मिलादेवे फिर उनको चारगुना करके तिसमें पैताली स ४५ का भाग देना तहां १२ से ज्यादै बचें तो बारहका भाग देना ।। ७ ।। प्रवासनष्टाख्यमृता जया हास्या रतिर्मुदा ॥ सुप्तिर्मुक्तिज्वराकंपमुस्थितिर्नामसंनिभाः ॥ ८ ॥ इति श्रीनारदीयसंहितायां चंद्रबलाध्यायत्रयोदशः॥१३॥ फिर प्रवास १ नष्ट २ मरण ३ जया ४ हास्या ५ रति ६ मुदा ७ सुप्ति ८ भुक्ति ९ ज्वर १० कंप ११ सुस्थिति १२ ये बारह अवस्था नामके सदृश फलदायक जानना । तहां मेषरा शिवाले पुरुषको प्रवासआदि संज्ञा और वृषराशिवालेको नष्टआदि संज्ञा मिथुनराशिवालेको मरणआदि ऐसे गिनलेना चाहिये।। ८ ॥ इति श्रीनारदसंहिताभाषाटीकायां चंद्रवलाध्यायत्रयोदशः ।। १३ ।। अथ लग्नफलम्। पट्टबंधनयानोग्रसंधिविग्रहभूषणम् ॥ धात्वाकराहवं कर्म मेषलग्ने प्रसिध्यति ॥१॥इति मेषलग्नम्। पट्टाबंधन, सवारी, उग्रसंधि (मिलाप ) विग्रह, आभूषण, धातु खजाना, युद्ध ये कर्म मेषलग्नमें सिद्ध होतेहैं । १ ॥ इति मेषलग्नम् । ।