पृष्ठम्:नारदसंहिता.pdf/११३

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१०६ ) नारदसंहिता । मंगलानि स्थिराण्येव वेश्मकर्मप्रवर्तनम् । कृषिवाणिज्यपश्वादि वृषलग्ने प्रसिध्यति ॥ २ ॥ इति वृषलग्नम् ॥ मंगल, स्थिरकाम, घरप्रवेश आदि कर्म, खेती, वाणिज्य, पशु आदि कर्म ये वृषलग्नमें सिद्ध होतेहैं ॥ २ ॥ इति वृषलग्न । कलाविज्ञानसिद्धिश्च भूषणाहवसंश्रयम्॥ गजोद्वाहाभिषेकाद्यं कर्तव्यं मिथुनोदये ॥ ३ ॥ इति मिथुनलग्न ॥ कला, विज्ञान,सिद्धि, आभूषण, युद्ध, आश्रय होना, हाथी लेना देना,विवाह,अभिषेक इत्यादि कर्म मिथुनलग्नमें करने चाहियें।।३।। इति मिथुनलग्न ।। वापीकूपतडागादिवारिबंधनमोक्षणे । पौष्टिकं लिपिलेखादि कर्तव्यं कर्कटोदये ॥ ४ ॥ इति कर्कलग्नम् ॥ बावड़ी, कुँवा, तालाब पुलबांधना, नहर चलाना, पुष्टिके काम लेखक कर्म, लेखाहिसाब ये कर्म कर्कलग्नमें करने शुभहैं ।। ४ ।। इति कर्कलग्नम् ॥ इक्षुधान्यवणिक्पण्यकृषिसेवादि यत्स्थिरम् । साहसावहभूपाढ्यं सिंहलग्ने प्रसिध्यति ॥ ५ ॥ इति सिंहलग्नम् ।