पृष्ठम्:नारदसंहिता.pdf/११४

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास ०-अ० १४. ( १०७ ) ईखधान्यवाणिज्य, दूकान, खेती, सेवा आदि स्थिर काम, साहस ( बलहठका ) काम,युद्ध, राजकार्य ये काम सिंहलग्नमें करने शुभ हैं ।। ५॥ इति सिंहलग्न ॥ विद्याशिल्पौषधकर्म भूषणं च चरं स्थिरम् ॥ कन्यालग्नविधेयं तत् पौष्टिकाखिलमंगलम् ॥ ६ ॥ इति कन्यालग्नम् ॥ विद्यया, शिल्प, औषध, आभूषण, चर स्थिर काम, पौष्टिक तथा मांगालिक कर्में कन्यालग्नमें करने चाहियें । ६ । इति कन्यालग्न ॥ कृषिवाणिज्ययानाश्च पशूद्वाहव्रतादिकम् । तुलायामखिलं कर्म तुलाभांडाश्रितं च यत् ॥ ७ ॥ इत तुलालग्नम् । खेती, वाणिज्य, सवारी, पशु, विवाह,व्रतादिक, बरतन, ताख डी बाट इत्यादि कर्म तुला लग्नमें करने चाहियें।।७॥इति तुलाल० स्थिरकर्माखिलं कार्यं राजसेवाभिषेचनम् ॥ चौर्यकर्म स्थिरारंभाः कर्तव्या वृश्चिकोदये ॥ ८॥ इति वृश्चिकलग्नम् ॥ संपूर्ण स्थिर काम, राजसेवा, अभिषेक, चोरीके काम, स्थिर कार्यं प्रारंभ ये कार्य वृश्चिक लग्नमें करने चाहियें ॥ ८ ।। इति वृश्चिकलग्न ।। व्रतोद्वाहप्रयाणञ्च ह्यंगशिल्पकलादिकम् । चरं स्थिरं सशस्त्रास्त्रं कर्तव्यं कार्मुकोदये ॥ ९ ॥ इति धनलग्नम् ॥