पृष्ठम्:नारदसंहिता.pdf/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१०८) नारदसंहिता । व्रत नियम लेना, विवाह, तीर्थादिकपर मरना, अंग, शिल्प, कलाचार, स्थिरकार्य, शस्त्र,अस्त्र, ये काम धनुर्लग्नमें करने चाहियें ॥ ९ ॥ । इति धनलग्न ।। तोयबंधनमोक्षास्त्रकृष्यं चोष्ट्रादिकर्म यत् ॥ प्रस्थानं पशुदासादिकर्तव्यं मकरोदये ॥ १० ॥ इति मकरलग्नम्॥ पुल बांधना, नहर चलाना, शस्त्रकर्म, खेती, ऊंट आदि पशुके कार्य, गमनपशुकर्म, दासादिकर्म ये सब मकरलग्नमें करने चाहियें ।। १० ।। इति मकरलग्न ० ।। कृषिवाणिज्यपश्वंबु शिल्पकर्म कलादिकम् । जलयात्रास्त्रशस्त्रादि कर्तव्यं कलशोदये ॥ ११ ॥ इति कुंभलग्नम् ॥ खेती, वाणिज्य, पशु, जलकर्म, शिल्पकर्म, कलादिकर्म जलमें यात्रा, शस्त्र अस्र कर्म ये सब कुंभलग्नमें करने चाहिये ।। ११ ।। इति कुंभल० ।। व्रतोद्वाहाभिषेकांबुस्थापनं सन्निवेशनम् । भूषणं जलपात्रं च कर्म मीनोदये शुभम् ॥ १२ ॥ इतिमीनलग्नम् । व्रत, विवाह,अभिषेक, जलस्थापन, प्रवेशकर्म, आभूषण, जल- पात्र ये कर्म मीनलग्नमें करने शुभ हैं ॥ १२ ॥ इति मीनल ० ॥ गोयुग्मकर्ककन्यांत्यतुलाचापधराः शुभाः । शुभग्रहास्पदवात्स्युरितरे पापराशयः ॥ १३ ॥