पृष्ठम्:नारदसंहिता.pdf/११८

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास -अ० १५. ( ११ १ ) लग्नभ्युदयो येषां तेष्वंशेषु स्थिता ग्रहाः॥ लग्नोद्भवं फलं धत्ते चैवमेवं प्रकल्पयेत् ॥ २२ ॥ जिन ग्रहोंका लगनोंमें शुभफल है वे ग्रह उन लग्नोंके नवांशकमें भी लग्नके अनुसार शुभफल देते हैं ऐसे जानना ॥ २२ ॥ लग्नं सर्वगुणोपेतं लभ्यते यदि तेन हि ॥ दोषारुपत्वं गुणाधिक्यं बहुसंततमिष्यते ॥ २३ ॥ जो सबगुणोंसे संयुक्त लग्न मिलजाय तो दोषका योग थोड़ा रहता है और गुण ( शुभ ) बहुत विस्तृत होताहै ॥ २३ ॥ दोषदुष्टोहि कालः स परिहार्यः पितामह ॥ अथ शक्त्या गुणाधिक्यं दोषाल्पत्वं ततो हितम् ॥२४॥ इति श्रीनारदीयसंहितायां सर्वलग्नाध्यायश्चतुर्दशः११॥ दोषसे दुष्ट हुआ वह काल सबसे बड़ा है इस लिये त्याग देना चाहिये और जो शक्ति करके लग्नमें अधिक गुण होय तो अन्य दोष थोड़े रहते हैं ॥ २४ ॥ इति श्रीनारदीयसंहिताभाषाटीकायां सर्वलग्नाध्यायश्चतुर्दर्शः ॥१४॥ अथ रजस्वलाविचारः। अमारिक्ताष्टमीषष्टीद्वादशीप्रतिपत्स्वपि । परिघस्य तु पूर्वार्धे व्यतीपाते च वैधृतौ ॥ १ ॥ संध्यासूपप्लवे विष्टयामशुभं प्रथमार्तवम् ॥