पृष्ठम्:नारदसंहिता.pdf/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १२० ) नारदसंहिता । पुत्रार्थी पुरुषं त्यक्वा पौष्णमूलाहिंपैतृभम् ॥ युग्मभेषु शशांके च लग्नेऽस्त्रीग्रहवीक्षिते ॥ ३ ॥ और पुत्रकी इच्छावाली स्त्री रेवती, मूळ, आश्लेषा, मघा इन नक्षत्रोंमें तथा युग्म राशिपर चंद्रमा होवे और लग्न स्त्रीग्रहोंकरके दृष्ट होय तब पतिसंग त्याग देवे ।। ३ ।। अयुग्मे दिवसे भार्यां कन्यार्थी कामयेत्पतिः ॥ निर्बीजानामिमे योगाः सर्वदा निष्फलप्रदाः ॥ ४ ॥ और रजस्वलाके दिनसे विषम दिनोंमें स्त्रीको प्राप्त होवे तो कन्याजन्म हो ये सब योग निर्बीज पुरुषोंके हैं सदा निष्फल हैं अर्थात् इनमें स्त्रीसंग करनेसे पुत्री संतान नहीं हो सकती ॥ ४ ।। पुंग्रहाः सूर्यभौमार्याः स्त्रीग्रहौ शशिभार्गवौ ॥ नपुंसकौ सौम्यसौरी शिरोमात्रं विधुंतुदः ॥९॥ इति श्रीनारदसंहितायामाधानाध्यायः षोडशः ॥ १६॥ सूर्य, मंगल, गुरु ये पुरुष ग्रह हैं । चंद्रमा, शुक्र स्त्रीग्रह हैं । बुध शनि नपुंसक हैं राहुका शिरमात्र नपुंसक है ।। ५॥ इति श्रीनारदीयसंहिताभाषाटीकायामा- धानाध्यायः षोडशः ।। १६ ।। प्रसिद्धविषमे गर्भे तृतीये वाथ मासि च । कुर्यात्पुंसवनं कर्म सीमंतं च यथा तथा ॥ १ ॥ इति श्रीनारदीयसंहितायां पुंसवनाध्यायः सप्तदश॥१७॥