पृष्ठम्:नारदसंहिता.pdf/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

A (११२ ) नारदसंहिता । शुभग्रहेषु धीधर्मकेंद्रेष्वरिभवे त्रिषु । पापेषु सत्सु चंद्रेंत्यनिधनाद्यारिवर्जिते ।। ३॥ शुभग्रह पांचवें, नवंमें तथा केंद्रस्थानमें होवें और पापग्रह छठे, ग्यारहवें, तीसरे होवें तव और बारहवें, आठवें लग्नमें चंद्रमा नहीं हो तब सीमंतकर्म करना चाहिये ।। ५ ।। क्रूरग्रहाणामेकोपि लग्नादैत्यात्मजाष्टगाः । सीमंतिनीनां सद्गर्भं बली हंति न संशयः ॥ ६॥ इति श्रीनारदीयसंहितायां सीमंतोन्नयनाध्यायोऽष्टादशः १८ और क्रूरग्रहोंके मध्यमें एक भी ग्रह लग्नसे बारहवें, पांचवें, आठवें स्थान होय तो स्त्रियोंका उत्तम गर्भको नष्ट करता है वह ग्रह बली है इसमें संदेह नहीं ।। ६ ।। इति श्रीनारदीयसंहिताभाषाटीकायां सीमंतो न्नयनाध्यायोऽष्टदशः ।। १८ ।। अथ जातकर्म । तस्मिञ्जन्ममुहूर्तेपि सूतकांतेपि वा शिशोः ॥ जातकर्म प्रकर्तव्यं पितृपूजनपूर्वकम् ॥ १॥ इति श्रीनारदीयसंहितायां जातकर्माध्याय एकोन विंशतितमः ॥ १९ ॥ बालकका जन्म हो उसी घडी अथवा सूतककेअंत में पितरोंका पूजनकर (नांदीमुखश्राद्धकर ) जातकर्म करना चाहिये ॥ १ ॥ । इति श्रीनारदीयसंहिताभाषा ०जातकर्माध्याय एकोनविंशतितमः १९