पृष्ठम्:नारदसंहिता.pdf/१३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास०-अ० २२. ( १२५ } व्ययारिनिधनस्थेन चंद्रेण प्राशनं शुभम् । अन्नप्राशनलग्नस्थे क्षीणेंदौ वास्तनीचगे ॥ ९ ॥ और १२ । ६ । ८ इन स्थानोंमें चंद्रमा नहीं होवे तब अन्नप्रा शन शुभ है और उनमें क्षीण चंद्रमा नहीं हो चंद्रमा अस्त नहीं हो तथा नीचका नहीं हो ॥ ५॥ नित्यं भोक्तुश्च दारिद्यं रिष्फषष्ठाष्टगोप वा ॥ ६ ॥ इति श्रीनारदीयसंहितायामन्नप्राशनाध्याय एकविंशातितमः ॥ २१ ॥ जो १२ । ६ । ८ इन स्थानोंमें चंद्रमा हो एसे लग्नमें अन्न प्राशन कराया जाय तो भोजन करनेवाला जन दरिद्री हो ॥ ६ ॥ इति श्रीनारदीयसंहिताभाषाटीकायामन्नप्राशना ध्याय एकविंशतितमः ॥ २१ ।। अथ चौलकर्म । तृतीये पंचमाब्द वा स्वकुलाचारतोपि वा । बालानां जन्मतः कार्यं चौलमावत्सरत्रयात् ॥ १ ॥ तीसरे वा पांचवें वर्षमें अथवा अपने कुलाचारके अनुसार बालकोंका चौलकर्म ( बालउतराने चाहियें ) शुभ है। विशेष करके तीन वर्षका बालक हुए पहिले करना ।। १ ।। सौम्यायनेनास्तगोसुरासुरमंत्रिणोः॥ अपर्वरिक्ततिथिषु शुक्रे ज्ञे ज्येंदुवासरे ॥ २ ॥