पृष्ठम्:नारदसंहिता.pdf/१३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास ०-अ० २३. (१२७ ) नोत्कटे भूषिते नैव न याने नवमेह्नि च ॥ क्षौरकर्म महीशानां पंचमेपंचमेहनि ॥ ७ ॥ कर्त्तव्यं क्षौरनक्षत्रे दृश्यस्योदयेऽष्टम् ।। । नृपविभाज्ञया यज्ञे मरणे बंदिमोक्षणे ।। उद्वाहेखिलबारर्क्षतिथिषु क्षौरमिष्टदम् ॥ ८ ॥ इति श्रीनारदीयसंहितायां चौलाध्यायो द्वाविंशतितमः२२॥ अत्यंत विकराल होकर आभूषण धारणकरके तथा सवारीपर बैठके क्षौर नहीं । कराना राजाओंने नवमें २ दिन तथा पांचवें२दिन भी क्षौर नहीं करना चाहिये । क्षौर करानेके योग्य नक्षत्रोंमें क्षौर करना और मांगलीक जन्मोत्सवादिकमें कराना, राजा तथा बालणकी आज्ञासे, यज्ञ, मरण, केदसे छूटना, विवाह इन्होंविषे संपूर्ण तिथि वारोंमें क्षौर करावे कुछ मुहूर्ते नहीं देखे । ७ । ८ ॥ । इति श्रीनारदीयसंहिताभाषाटीकायां चौलाध्यायो द्वाविंशतितमः ॥ २२ ॥ ९ कर्तव्यं मंगलेष्वादौ मंगलेष्वंकुरार्पणम् । नवमे सप्तमे मासि पंचमे दिवसेपि वा ॥ १ ॥ मंगल कर्मों में पहिले दूव आदि मंगलांकुर अर्पण करने चाहियें नवममें अथवा सातवां महीनेमें अथवा पांचवें दिन ॥ । १ ।। तृतीये बीजनक्षत्रे शुभवारे शुभोदये ॥ सम्यग्गृहाण्य वितानध्वजतोरणैः ॥ २ ॥