पृष्ठम्:नारदसंहिता.pdf/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१२८) नारदसंहिता । तथा तीसरे महीनेमें गर्भाधानके नक्षत्रविषे शुभवार औरशुभनक्षत्र विषे अच्छे लग्नविषे अच्छे प्रकारसे घरोंको मंडप, ध्वजा, तोरण आदिकोंते विभूषितकर ॥ -२ ।। आशिषो वाचनं कार्यं पुण्यं पण्यांगनादिभिः । महावादित्रनृत्याद्यैर्गता प्रागुत्तरां दिशम् ॥ ३ ॥ स्वस्तिवाचन करवाना, सौभाग्यवती स्त्रियोंसे अच्छे प्रकार मंगल गायन करवाना, महान् बाजे नृत्यआदिकोंकी शोभासे युक्त होकर ईशान कोणमें जावे ।। ३ ॥ तत्र मृसिकतां श्लक्ष्णां गृहीत्वा पुनरागतः । मृन्मयेष्वथवा वैणवेषु पात्रेषु पूरयेत् ॥ अनेकबीजसंयुक्तं तोयं पुष्पोपशोभितम् ॥ ४ ॥ इति श्रीनारदीयसंहितायां मंगलांकुरार्पणं नामाध्याय • स्रयोविंशतितमः ॥ २३ ॥ तहांसे बालूरेतको लाकर मृत्तिकाके पात्रमें अथवा बांस आदिके पात्रोंमें भरदेना चाहिये फिर तिसमें सब प्रकारके बीजोंको बोवे और जल छिडक देवे तथा सुंदर पुष्प डालकर शोभित करदेवे ॥ । ४ ।। इति श्रीनारदीयसंहिताभाषाटीकायां मंगलांकुरार्पणं नामाध्यायस्रयोविंशतितमः ॥ २३ ॥ आधानादष्टमे वर्षे जन्मतो वाग्रजन्मनाम् ॥ राज्ञामेकादशे मौंजीबंधनं द्वादशे विशाम् ॥ १ ॥ १