पृष्ठम्:नारदसंहिता.pdf/१३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास - अ० २४. (-१२९ ) गर्भाधानसे आठवें वर्षमें अथवा जन्मसे आठवें वर्षमें ब्राह्मणों को उपनयन कर्म कराना और क्षत्रियोंके ग्यारहवें वर्षमें, वैश्योंके बारहवें वर्षमें यज्ञोपवीत संस्कार कराना चाहिये ।। १ ।। आजनेः पंचमे वर्षे वेदशास्त्रविशारदः। उपनीतो यतः श्रीमान् कार्यं तत्रोपनायनम् ॥ २ जो बाह्मण वेदशास्त्रमें निपुण होनेकी इच्छा करे वह जन्मने पांचवेंही वर्षमें उपनयन संस्कार करवावे क्योंकि, पांचवें वर्षमें संस्कार करानेवाला द्विज श्रीमान् वेदपाठी होता है । २ । बालस्य बलहीनोपि शांत्या जीवो बलप्रदः॥ यथोक्तवत्सरे कार्यमनुक्तेनोपनायनम् ॥ ३ ॥ बालकके बलहीन भी बृहस्पति शांति करवानेसे बलदायक होजाता है यथोक्त वर्षमें यज्ञोपवीत कराना। अनुक्तः कालमें यज्ञो पवीत नहीं कराना ।। ३ ।। दृश्यमाने गुरौ शुक्रे दिनेशे चोत्तरायणे ।। वेदानामधिपा जीवशुक्रभौमबुधाः क्रमात् ॥ ४ ॥ बृहपति तथा शुक्रका उदय हो सूर्य उत्तरायण हो तब उपन यन करावे । बृहस्पति, शुक्र, मंगल, बुध ये ग्रह क्रमसे ऋग्, यजु, साम, अथर्व इनके अधिपति हैं । ४ । शरद्ग्रीष्मवसंतेषु व्युत्क्रमात्तु द्विजन्मनाम् ॥ मुख्यं साधारणं तेषां तपोमासादि पंचसु ॥ ८॥