पृष्ठम्:नारदसंहिता.pdf/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३३०) नारदसंहिता । शरद्, ग्रीष्म,वसंत इन ऋतुओंमें यथाक्रमसे द्विजातियोंने यज्ञोपवीत संस्कार कराना योग्य है ये ऋतु मुख्य हैं और साधारण ता करके सब ही द्विजातियोंको माघ आदि पांच महीनोंमें यज्ञोपवीत संस्कार करवाना । ५ ।। स्वकुलाचारधर्मज्ञो माघमासे तु फाल्गुने ॥ विधिज्ञो ह्यर्थवांश्चैत्रे वेदवेदांगपारगः ॥ ६ ॥ धर्मज्ञ पुरुष अपने कुलाचारके अनुसार माघ महीनेमें उपनयन करखानेवाला होता है । फाल्गुनमें यज्ञोपवीत संस्कार करावे तो विधिको जाननेवाला धनाढय होवे, चैत्रमें वेदवेदांगको जाननेवाला पण्डितहो ॥ ६ ॥ वैशाखे धनवान्वेदशास्त्राविद्याविशारदः। उपनीतो बलाढ्यश्च ज्येष्ठे विधिविदांवरः ॥ ७ ॥ वैशाखमें धनवान् वेदशास्त्रको जाननेवाला पंडित हो, ज्येष्ठमें यज्ञोपवीत कराने बलवान् तथा सब विधियोंको जाननेवाला होता है । ७ ।। शुक्लपक्षे द्वितीया च तृतीया पंचमी तथा ॥ त्रयोदशी च दशमी सप्तमी व्रतबंधने ॥ ८ ॥ श्रेष्ठा त्वेकादशी षष्ठी द्वादश्येतास्तु मध्यमाः ॥ एका चतुर्थी संत्याज्या कृष्णपक्षे च मध्यमा ॥ ९ ॥ आपंचम्यास्तु तिथयेः पराः स्युरतिर्निंदिताः । श्रेष्ठान्यर्कत्रयांत्येज्यरुद्रादित्युत्तराणि च ॥ १० ॥