पृष्ठम्:नारदसंहिता.pdf/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास ०-० २५. ( ३३७ ) त्रयोदश्यादिचत्वारि सप्तम्यादिदिनत्रयम् । चतुर्थी चैकतः प्रोक्ता ह्यष्टावेते गलग्रहाः ॥ ३५ ॥ इति श्रीनारदीयसंहितायामुपनयनाध्याय श्चतुर्विंशतितमः ॥ २४ ॥ त्रयोदशी आदि चार तिथि और सप्तमी आदि ३ दिन एक चतुर्थी ऐसे ये ८ तिथि गलग्रह योगसंज्ञक हैं । ३६ ॥ इतेि श्रीनारदीयसंहिताभाषाटीकायामुपनयनाध्याय- श्चतुर्विंशतितमः ॥ २४ ॥ छुरिकाबंधनं वश्ये नृपाणां प्राक्करग्रहात् ॥ विवाहोक्तेषु मासेषु शुक्लपक्षेष्यनस्तगे ॥ १ ॥ शुक्रे जीवे च भूपुत्रे चंद्रताराबलान्विते । मैौंजीबंधर्क्षतिथिषु कुजवर्जितवासरे ॥ २ ॥ अब छुरिकाबंधन मुहूर्तको कहते हैं । राजाओंने विवाहसे पहिले छुरिका ( कटारी ) बांधनी चाहिये सो विवाह कर्ममें कहे हुए महीनोंमें और शुक्लपक्षमें तथा गुरु शुक्रके उदयमें और मंगलके उदयमें और चंद्रमा तथा ताराका बल होय, यज्ञोपवीतमें हे हुए नक्षत्र तिथि वार हों, मंगल विना अन्यवार होवें॥१॥२ तेषां लग्नोदये कर्तुरष्टमोदयवर्जिते ॥ शुद्धेऽष्टमे विथैौ लग्नात्षडष्टांत्यविवर्जिते ॥ ३ ॥