पृष्ठम्:नारदसंहिता.pdf/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास०-अ० २५. ( १ ३९) कर पीछे खङ्ग लंबाईके आधे विस्तारके अग्रभागसे उस चिह्नित वस्तुको काट देवे ।। ७ ।। तच्छेदखंडान्यायाः स्युर्ध्वजाये रिपुनाशनम् ॥ धूम्राये मरणं सिंहे जयश्चाये निरोगिता ॥ धनलाभो वृषेत्यंतं दुःखी भवाति गर्दभे ॥ ८ ॥ फिर उस कटेहुए टुकडेके आय होतेहैं अर्थात् जितनी अंगुलका होय उसका फल कहतेहैं । एक अंगुलका होय तो ध्वज आय जाने शत्रुको नष्ट करताहै । और २ अंगुल धम्रआय होय तो मरण, ३ सिंह होय तो जय (जीत) हो,चौथा धन आय होय तो आरोग्य ता हो फिर ५ वृष आय हो, तो धनका लाभ ६गर्दभआयमें अत्यंत दुःखी होवे ॥ ८ ॥ गजायेऽत्यंतसंप्रीतिर्ध्वाक्षे वित्तविनाशनम् ॥ खङ्गपुत्रिकयोर्मानं गणयेत्स्वांगुलेन तु ॥ ९ ॥ मानांगुले तु पर्यायानेकादशमितांस्त्यजेत् ॥ शेषाणामंगुलानां च फलानि स्युर्यथाक्रमात् ॥ १० ॥ पुत्रलाभः शत्रुवृद्धिः स्त्रीलाभो गमनं शुभम् । अर्थहानिश्चार्थवृद्धिः प्रीतिः सिद्धिर्जयः स्तुतिः ॥ ११ ॥ इति श्रीनारदीयसंहितायां छुरिकाबंधनाध्यायः पंचविंशतितमः ॥ २८॥ स।तवाँ गजआयमें सम्यक् प्रीतिहो और आठवाँ ध्वांक्ष आयमें धनका नाश हो खङ्गके मानक और छरिकाके X